Book Title: Jain Journal 1968 04
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

Previous | Next

Page 77
________________ APRIL 1968 on poetics have these principles formulated by Anandavardhana been so scrupulously explained and illustrated. This is certainly an interesting feature of the Kävyānutāsana which testifies to the keen critical insight of its author and his sense of consistency We cite below the relevant portions from the text tatparatve kale grahatyagayornätinirvähe nirvähe'pyangatve rasopakärinah alamkärä iti vartate tatparatvam rasopakārakatvenālamkārasya niveso, na badhakatvena, 221 badhakatvena yatha: srastah sragdāmaŝobhām tyajati viracıtāmākulah kesapäsah kşıbāyā nupurau ca dvigunataramımau krandataḥ pādalagnau vyastah kampânubandhädanavaratamuro hanti haro'yamasyahkridantyah prdayeva stanabharavınamanmadhyabhanganapekşam atra pidayevetyutprek.salamkaro'ngt samstadanugrahakascārthasleşah karunocitan vibhāvānubhāvānsampadayan bädhakatvena bhatiti na prakṛtarasopakārt tatasthyena yathā lilavadhutapadmā kathayanti pakṣapātamadhıkam nah mānasamupaiti keyam citragatā rājahamsiva phalahakalikhitasāgarıkāpratıbımbadar ŝanābhijātābhılāṣasya rājasyeyamuktistatasthasyeva kavınoparacıteti fleṣānugṛhitopamālamkāraprādhānyena prastuto raso gunikṛto'paryighatışaya angatve'pi käle'vasare grahanam yathā. uddamotakalikām iti vatsa na tvevam yathā. vātāhārataya jagadviṣadharairāśvasya nihŝeşitam te grastāh punarabhratoyakanikativravraterbahirbhih te'pi krüracamürücarmavasanaırnitäh kṣayam lubdhakaih dambhasya sphuritam vidannapi jano jālmo guṇānihate atra vātāhāratvam paścādvācyamapyādābuktam―ityatıŝayoktıranavasare grhita tathāhi-prathamata eva prathamapāde hetütprekṣaya yadatiŝayokterūpadānam na tatprakṛtasya dambhaprakar şaprabhāvatıraskṛtagunaganānusocanamayasya nirvedasyāngatameti na hi vataharatvadadhiko dambhastoyakanavratam nāpi tato’dhikam dambhatvam mṛgājinavasanamıtı. grhitasyāpyavasare tyāgo yathā. raktastvam navapallavaırahamapı ityādi natvevam yathā. ajñā sakrasikhämanipranayini sastrāni cakṣurnavam bhaktırbhutapatau pinākini padam lanketi divya puri utpattidruhiṇanvaye ca tadaho nedrgvaro labhyate syaccedera na ravanah kva nu punah sarvatra sarve gunah

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175