Book Title: Jain Journal 1968 04
Author(s): Jain Bhawan Publication
Publisher: Jain Bhawan Publication

Previous | Next

Page 76
________________ 220 JAIN JOURNAL samutsahate. Vinipātät biveti kimcit ayuktatayā bhimanyamano jugupsate. latasca parakartayyavaicitryadarsanāt vismayate. kincije hāstustatra vairāgyāt pratamam bhajate, na cartaccirtavyttivāsanafunyah kascit pränt bhavati. kevalam kasyacur kacidadhika bhavari cittaritih kācit una. kasyacu ucitavişayanuyantritā kasyacidanyatha ye punarami dhrtyadayasoittavrttiviseşāste samucitavibhāvābhāvāt janmamadhye na bhavantyeven vyabhicärnah tathāhi rasayanamupayuktavata cero glänyalasyaframaprabhạtayo na bhavantyeva yasyāpi vā bhavanti bibhāvabalāt tasyäpi hetupraksaye kşlyamanah sanskārašeşarām navafyamupabadhnanti ratyādayastu sampaditasvakartavyatayā pralinakalpă api samskäraseşarām nätivartante, vastvantaravişayasya ratyāderakhandanat yadāha patanjalih-nahı caitra ekasyām striyām virakta ityanyāsu virakta tyädı tasmāt sthāyırüpacittavętrisütrasyuta evāmi svātmanamudayāstamayavaicitryafatasahasradharmanam pratılabhamanah sthāyınam vicitrayantah pratıbhāsante iti vyabhıcârma ucyante et seg op cit, pp. 83-84. 6 Anandavardhana, in his Dhvanyaloka, Chapter II, has laid down certain definite principlesło which must be observed by a poet in introducing figures of speeches in a poem so that the aesthetic emotion (rasa) which is the quintessence of a poetic art is not compromised thereby The alamkāras introduced should always remain subservient to the latter and the charm due to these pretty terms of expression should not vie with the charm of the aesthetic realisation. Anandavardhana has cited some instances from the works of the great poets where these norms have beon properly obeyed But he refrains from referring to the counter examples (pratyudāharanas) that would lustrate the breach of these principles 11 Hemacandra in his Kāvyānusāsana supplements the observations of the Dhvanıkāra and cites verses to illustrate the violation of each one of these poetic norms with apt remarks in no other treatises 10 Comp vivak şātatpuratvena nāngrivena kadācana kāle ca grahanātyāgau nātınırvahanaışıtā nirvyūdharapı côngatve yatnena pratyavek sanam rūpakāderalamkāravargasyängarvasādhanam -Dhvanyaloka, kārikas, II, 18-19. 11 sa evamupanibadhyamáno'lamkaro rasābhıvyakthetuh kaverbhavani uktaprakarātikrame tu niyamenaiva rasabhangaheruh sampadyate. laksyam ca tathāvıdham mahākavi prabandhe'pi dysayte vahusah. tattu suktisahasradyotitātmanam mahātmanām do odghoşaramātmana eva düşanam bhavatı iti na vibhajya darfutam - loc. cit.

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175