________________
APRIL 1968
on poetics have these principles formulated by Anandavardhana been so scrupulously explained and illustrated. This is certainly an interesting feature of the Kävyānutāsana which testifies to the keen critical insight of its author and his sense of consistency We cite below the relevant portions from the text
tatparatve kale grahatyagayornätinirvähe nirvähe'pyangatve rasopakärinah
alamkärä iti vartate tatparatvam rasopakārakatvenālamkārasya niveso, na badhakatvena,
221
badhakatvena yatha:
srastah sragdāmaŝobhām tyajati viracıtāmākulah kesapäsah kşıbāyā nupurau ca dvigunataramımau krandataḥ pādalagnau vyastah kampânubandhädanavaratamuro hanti haro'yamasyahkridantyah prdayeva stanabharavınamanmadhyabhanganapekşam atra pidayevetyutprek.salamkaro'ngt samstadanugrahakascārthasleşah karunocitan vibhāvānubhāvānsampadayan bädhakatvena bhatiti na prakṛtarasopakārt
tatasthyena yathā
lilavadhutapadmā kathayanti pakṣapātamadhıkam nah mānasamupaiti keyam citragatā rājahamsiva
phalahakalikhitasāgarıkāpratıbımbadar ŝanābhijātābhılāṣasya rājasyeyamuktistatasthasyeva kavınoparacıteti fleṣānugṛhitopamālamkāraprādhānyena prastuto raso gunikṛto'paryighatışaya angatve'pi käle'vasare grahanam yathā.
uddamotakalikām iti
vatsa
na tvevam yathā.
vātāhārataya jagadviṣadharairāśvasya nihŝeşitam
te grastāh punarabhratoyakanikativravraterbahirbhih te'pi krüracamürücarmavasanaırnitäh kṣayam lubdhakaih dambhasya sphuritam vidannapi jano jālmo guṇānihate atra vātāhāratvam paścādvācyamapyādābuktam―ityatıŝayoktıranavasare grhita tathāhi-prathamata eva prathamapāde hetütprekṣaya yadatiŝayokterūpadānam na tatprakṛtasya dambhaprakar şaprabhāvatıraskṛtagunaganānusocanamayasya nirvedasyāngatameti na hi vataharatvadadhiko dambhastoyakanavratam nāpi tato’dhikam dambhatvam mṛgājinavasanamıtı. grhitasyāpyavasare tyāgo yathā.
raktastvam navapallavaırahamapı ityādi natvevam yathā.
ajñā sakrasikhämanipranayini sastrāni cakṣurnavam bhaktırbhutapatau pinākini padam lanketi divya puri utpattidruhiṇanvaye ca tadaho nedrgvaro labhyate
syaccedera na ravanah kva nu punah sarvatra sarve gunah