SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ APRIL 1968 on poetics have these principles formulated by Anandavardhana been so scrupulously explained and illustrated. This is certainly an interesting feature of the Kävyānutāsana which testifies to the keen critical insight of its author and his sense of consistency We cite below the relevant portions from the text tatparatve kale grahatyagayornätinirvähe nirvähe'pyangatve rasopakärinah alamkärä iti vartate tatparatvam rasopakārakatvenālamkārasya niveso, na badhakatvena, 221 badhakatvena yatha: srastah sragdāmaŝobhām tyajati viracıtāmākulah kesapäsah kşıbāyā nupurau ca dvigunataramımau krandataḥ pādalagnau vyastah kampânubandhädanavaratamuro hanti haro'yamasyahkridantyah prdayeva stanabharavınamanmadhyabhanganapekşam atra pidayevetyutprek.salamkaro'ngt samstadanugrahakascārthasleşah karunocitan vibhāvānubhāvānsampadayan bädhakatvena bhatiti na prakṛtarasopakārt tatasthyena yathā lilavadhutapadmā kathayanti pakṣapātamadhıkam nah mānasamupaiti keyam citragatā rājahamsiva phalahakalikhitasāgarıkāpratıbımbadar ŝanābhijātābhılāṣasya rājasyeyamuktistatasthasyeva kavınoparacıteti fleṣānugṛhitopamālamkāraprādhānyena prastuto raso gunikṛto'paryighatışaya angatve'pi käle'vasare grahanam yathā. uddamotakalikām iti vatsa na tvevam yathā. vātāhārataya jagadviṣadharairāśvasya nihŝeşitam te grastāh punarabhratoyakanikativravraterbahirbhih te'pi krüracamürücarmavasanaırnitäh kṣayam lubdhakaih dambhasya sphuritam vidannapi jano jālmo guṇānihate atra vātāhāratvam paścādvācyamapyādābuktam―ityatıŝayoktıranavasare grhita tathāhi-prathamata eva prathamapāde hetütprekṣaya yadatiŝayokterūpadānam na tatprakṛtasya dambhaprakar şaprabhāvatıraskṛtagunaganānusocanamayasya nirvedasyāngatameti na hi vataharatvadadhiko dambhastoyakanavratam nāpi tato’dhikam dambhatvam mṛgājinavasanamıtı. grhitasyāpyavasare tyāgo yathā. raktastvam navapallavaırahamapı ityādi natvevam yathā. ajñā sakrasikhämanipranayini sastrāni cakṣurnavam bhaktırbhutapatau pinākini padam lanketi divya puri utpattidruhiṇanvaye ca tadaho nedrgvaro labhyate syaccedera na ravanah kva nu punah sarvatra sarve gunah
SR No.520010
Book TitleJain Journal 1968 04
Original Sutra AuthorN/A
AuthorJain Bhawan Publication
PublisherJain Bhawan Publication
Publication Year1968
Total Pages175
LanguageEnglish
ClassificationMagazine, India_Jain Journal, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy