Book Title: Jain Granth Prashasti Sangraha 01
Author(s): Parmanand Jain
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 359
________________ २०२ अन्तभाग : जैनग्रन्थ-प्रशस्तिसंग्रह मोक्षोपायमनन्यपुण्यममलज्ञानोदयं निर्मलम्, भन्यार्थं परमं प्रभेन्दुकृतिना व्यक्रः प्रसन्नैः पदैः । व्याख्यानं वरमात्मशासनमिदं व्यामोहविच्छेदतः, सूत्रार्थेषु कृतादरैरहरहश्चेत स्यलं चित्यताम् ॥१॥ इति श्रीश्रात्मानुशासनतिलकं प्रभाचन्द्राचार्यविरचितं सम्पूर्णम् । १३७. आराधनाकथाप्रबन्धः ( प्रभाचन्द्राचार्य } आदिभाग: प्रणम्य मोक्षप्रदमस्तदोषं, प्रकृष्टपुण्यप्रभवं जिनेन्द्रम् । वक्ष्ये ऽभव्य प्रतिबोधनार्थमाराधनासत्सुकथाप्रबन्धम् ॥ १॥ अन्तभागः यैराराध्य चतुर्विधामनुपमामाराधनां निर्मलाम् । प्राप्तं सर्वसुखास्पदं निरुपमं स्वर्गापवर्गप्रदा । तेषां धर्मकथा-प्रपञ्चरचना स्वाराधना संस्थिता । स्थेयात् कर्मविशुद्धिहेतुरमला चन्द्रार्कतारावधि ॥१॥ सुकोमलैः सर्वसुखावबोधैः पदैः प्रभाचन्द्रकृतः प्रबन्धः । कल्याणकालेऽथ जिनेश्वराणां, सुरेन्द्रदन्तीव विराजतेऽसौ ॥२॥ श्रीजयसिंहदेवराज्ये श्रीमद्धारानिवासिना परापरपञ्चपरमेष्ठिप्रणामोपार्जिताऽमलपुण्यनिराकृतनिखिलमलकलंकेनश्रीमत्प्रभाचंद्रपण्डितेन धर धनासत्कथाप्रबन्धः कृतः । १३८. प्रवचन सरोजभास्कर ( प्रभाचन्द्राचार्य ) आदिभाग: वीरं प्रवचनसारं निखिलार्थं निर्मलजनानन्दम् । वच्ये सुखावबोधं निर्वाणपदं प्रणम्याप्तम् ॥१॥ श्री कुन्दकुन्दाचार्यः सकललोकोपकारकं मोक्षमार्गमध्ययनरुचिविनेया

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398