Book Title: Jain Dharm Vikas Book 03 Ank 05
Author(s): Lakshmichand Premchand Shah
Publisher: Bhogilal Sankalchand Sheth

View full book text
Previous | Next

Page 13
________________ શ્રીનીતિસૂરિ અષ્ટક मन्दाक्रान्ता तत्त्वग्राही सरलहृदयः शान्तमुद्राभिरामः . सम्यग्द्रष्टा विगलिततमाः ख्यातकीर्तिर्मुनीन्द्रः। विद्वद्वन्दस्तुतपदकजः सेव्यपादारविन्दः जीयाच्छ्रीमान्विजयपदयुङ नीतिसूरीश्वरो वै ॥६॥ . शार्दूलविक्रीडितम् सद्भक्त्या गुरुवर्यपादकमलं संसेव्य जातः सुधीः भव्यानां वरबोधिदो हितकरः सज्ज्ञानलीलाधरः। विघ्नौधोदकशोषकाम्बरमणिमोहान्धकारापहः जीयाच्छीविजयादिसद्गुरुवरः श्रीनीतिसूरीश्वरः ॥७॥ स्रग्धरा भव्याम्भोजप्रबोधे गगनमणिरिवोद्भाजते सर्वकाले शास्त्राभ्यासातिशुभ्रा गुणगल निलया शान्तभावेन मिश्रा । निःशेषाज्ञानही विबुधजनमनस्तोषदा यस्य मूर्तिः स श्रीमन्नीतिसूरिः प्रशमरसमयो विश्वविश्वोपकर्ता ॥८॥ आर्या एवं सद्गुरुभक्त्या स्तुता मया श्रमणमलयविजयेन । तन्वन्तु मङ्गलालिं संघे श्रीनीतिसूरीशाः ॥९॥ oooooo Sધર્મે વિચાર ye सेम-पाध्याय श्रीसिद्धिभुनिक (Y. 3 4४ २-३. १४ ३९ था अनुसंधान) (१४) ज्ञाननुं सविरति छ भने ज्ञान-विधा विनयथा प्रात थाय छे. माथी विनात मावने शावष्टिये घg४ महत्त्व स्थान भन्युं छे. महर्षिमागे 'विणयमूलो धम्मो' को सूत्रने गुथा तनी महत्ता ॥ छे. माण, नवीन मनुष्य પોતે અજ્ઞાન, અજાણ હોય છે. તે પોતાના કર્તવ્યને બરાબર સમજી શક્ત નથી. એને જ્ઞાન થવાને હજી ઘણીવાર હોય છે, અને જ્યાં સુધી અમુક હદ સુધીનું જ્ઞાન ન થાય ત્યાં સુધી જ્ઞાનીને અનુસરવાની ટેવ તેના માટે અનિવાર્ય છે.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28