Book Title: Jain Dharm Prakash 1959 Pustak 075 Ank 08 09
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra પુસ્તક ૩૫ મુ 24'8 (-2 www.kobatirth.org જેન વર્ષ પ્રકાશ बेठ-अषाड सतीसूक्तषोडशिका ५. कौशल्या नयविजितसपत्नी, दशरथपत्नी, जगतिमता नररत्नप्रसूः, शुचिशीलवसुः । वनगततनयाश्रुः, सीताश्वश्रूः, दिनकरसमसुतविरहवती, धृतधैर्यरतिः ॥ Acharya Shri Kailassagarsuri Gyanmandir वीर स. २४८५ वि. सं. २०१५ भवभवदुरितं ज्ञात्वा त्वरितं तदुपशमाय प्रयत्नवती, परमात्ममतिः । परितगुणशल्या, श्रीकौशल्या, समसुखदुःखा जयतितरां भुवने नितराम् ॥ ५ ॥ For Private And Personal Use Only ६. मृगावती शतलवर रमणी, रूपसुरमणी, द्योतनकमिता विपदमिता, न व्रताञ्चलिता । विहितोदयनहिता, कल्मषरहिता, चेटकनृपदुहिताऽवहिता सुकृतान्महिता ॥ प्रविदितदुष्कारा - समसंसारा, प्रव्रजिता जिनवचनरता, क्षणमनवगता । सतितीक्षणप्रणतिः, केवलमहती, मृगावती रमते परमेऽभयदे चरमे ॥ ६॥ क्रमशः ) --પ, શ્રી ધુન્ધવિજયજી ગણિવ

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20