________________
Shri Mahavir Jain Aradhana Kendra
પુસ્તક ૩૫ મુ 24'8 (-2
www.kobatirth.org
જેન વર્ષ પ્રકાશ
बेठ-अषाड सतीसूक्तषोडशिका
५. कौशल्या
नयविजितसपत्नी, दशरथपत्नी, जगतिमता नररत्नप्रसूः, शुचिशीलवसुः । वनगततनयाश्रुः, सीताश्वश्रूः, दिनकरसमसुतविरहवती, धृतधैर्यरतिः ॥
Acharya Shri Kailassagarsuri Gyanmandir
वीर स. २४८५ वि. सं. २०१५
भवभवदुरितं ज्ञात्वा त्वरितं तदुपशमाय प्रयत्नवती, परमात्ममतिः । परितगुणशल्या, श्रीकौशल्या, समसुखदुःखा जयतितरां भुवने नितराम् ॥ ५ ॥
For Private And Personal Use Only
६. मृगावती
शतलवर रमणी, रूपसुरमणी, द्योतनकमिता विपदमिता, न व्रताञ्चलिता । विहितोदयनहिता, कल्मषरहिता, चेटकनृपदुहिताऽवहिता सुकृतान्महिता ॥ प्रविदितदुष्कारा - समसंसारा, प्रव्रजिता जिनवचनरता, क्षणमनवगता । सतितीक्षणप्रणतिः, केवलमहती, मृगावती रमते परमेऽभयदे चरमे ॥ ६॥
क्रमशः )
--પ, શ્રી ધુન્ધવિજયજી ગણિવ