Book Title: Jain Dharm Prakash 1952 Pustak 068 Ank 02
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ન જૈન ધર્મ પ્રકાશ : भार्गशीर्ष : પુસ્તક ૬૮ મુ. અંક ૨ જો Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only वीर. २४७८ वि.सं. २००८ ॥ श्रीकर्हेट पार्श्वनाथस्तोत्रम् ॥ आनन्दनन्दकुमुदाकरपूर्णचन्द्रम्, विश्वत्रयीनयन शीतल भाव चन्द्रम् । उद्दंडचंडमहिमारमया सनाथंम् नित्यं नमामि कटकपार्श्वनाथम् ॥ १ ॥ नाथ ! त्वदीयमुखमंड नमीक्षमाणो, नायं जनो लवणिमापरिवारमेति । पोत प्रयत्न चलितोऽपि कदापि किंवा, जङ्गम्यते चरमसागरपुष्करान्तम् ||२॥ कान्तं तवेश ! नयनद्वितयं विलोक्य, कारुण्यपुण्यपयसा भरितं सरोवत् । मल्लोचने हरिणवत् चपले चिराय, सन्तोषपोषमयतां भुवि दाहप्ते || ३ || कल्पद्रुमो मम गृहाङ्गणमागतोऽद्य, चिन्तामणिः करतले चटितोऽद्य सद्यः । श्रिता मम पदो सुरधेनुरेव यद्भेटितोऽसि कर्हेट पार्श्वदेव ! ॥ ४ ॥ सिद्धानि मेse सकलानि मनोगतानि, पापानि पार्श्वजिन ! मे विलयं गतानि । . याचे न किंचिदपरं भवतो गभीरम्, ध्यानं तवास्ति यदि मे हृदि मेरुधीरम् ||५|| संपा० - मुनिश्री विद्यानंद विजयजी

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30