Book Title: Jain Dharm Prakash 1913 Pustak 029 Ank 01
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैन धर्म प्रकाश. जो जो जन्याः पदमवनोदरकल्पोऽयं संसार विस्त से निवासः शारीरादिदुःखानां । न युक्त विदुषः प्रमादः । अतिदुनेयं मानुषावस्था | प्रधानं परलोकसा | परिणामकटवा विषयाः । विप्रयोगान्तानि सत्सङ्गतानि । पातजयातुरम विज्ञानपानमायुः । तदेवं व्यवस्थित विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः । तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः | अतः स्वीकर्तव्यः सिद्धान्तः । सम्यक सेवितव्यास्तदजिज्ञाः । नावनीयं मुष्टमा कोपमानं । त्यक्तव्या खत्वसदका | जवितव्यमाज्ञाप्रधानेन । उपादेयं प्रणिधानं । पोषणीयं सन्साधुसेवया । रणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति । यतः सर्वत्र विधिना प्रवर्तितव्यं । सूत्रानुसारेण प्रत्यनिज्ञातव्यमात्मस्वरूपं । प्रवृत्तावकितव्यानि निमित्तानि । यतितव्यमसंपन्न - योगे | व्या वित्रोतसिका । प्रतिविधेयमनागतमस्याः । जवत्येवंप्रवर्तमानानां सोपक्रमकर्मविलयः । विच्छिद्यते निरुपक्रमकर्मानुबन्धः । तस्मायतः यूयमिति ॥ । उपमितित्वमपञ्च कथा | પુસ્તક ૨૯ મું. चैत्र सं. १९९६, शाहे १८३५. नुतन वर्ष प्रारंभ प्रभुप्रार्थना. રાગ-કાફી For Private And Personal Use Only २१. (भादीनु भूतान, प्रेम-मडी मे राग ) 36 શ્રી જૈનધર્મ પ્રકાશ, પ્રણમું હું પ્રેમ ધરીરે.-શ્રીનુતનવર્ષ પ્રારંભે પ્રભુની, મોંગલ સ્તુતિ કરૂ આજ: અતીમ નિપતિ અરજ સ્વીકારી, સારે શાસન કાજ, કરૂણા નજર કરીરે. પાકગણું મમ પડ ભણીને, (પુરૂષાર્થ કરે સિદ્ધ; ૧ હેક્સા २ धर्म, अर्थ, श्रम मने भोक्ष શ્રી ૧

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39