Book Title: Jain Dharm Prakash 1911 Pustak 027 Ank 10 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * त्रि. जैनधर्म प्रकाश. 9 , तत्र च गृहस्थैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः सेवितव्यानि कड्या मित्राणि, न लङ्घनीयोचित स्थितिः, अपेक्षितव्य कमारीः, माननीया गुरुसंहतिः, जवितव्यमेतत्तं त्रैः, प्रवर्तितव्यं दानादाँ, कर्तव्योदारपूजा गवतां निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, जावनीयं महायत्नेन, अनुष्ठेयस्तदर्थो विधानेन, अवलम्वनीयं धैर्य, पर्यालोचनीयायतिः, अवलोकनीयो मृत्युः जवितव्यं परलोकमानैः सेवितव्य गुरुजनः, कर्नव्यं योगपट्टदर्शनं, स्थापनीयं तद्रूपादि मानसे, निरूपयितव्या धारणा परिर्तव्यो विलेपमार्गः प्रयतितव्यं योगशुद्ध, कारयितव्यं जगवदजुन विस्वादिकं, लेखनीयं भुवनेशवचनं, कर्तव्यो मनः प्रतिपत्तव्यं चतुःशरणं, गहिंतव्यानि दुष्कृतानि, अनुमोदयितव्यं कुशलं, पूजनीया मंत्रदेवताः, श्रोतव्यानि सचेष्टितानि, जावनीयमौदार्य, वर्त्तितव्यमुत्तमज्ञानेन ततो जविष्यति जवतां साधुधर्मानुष्ठानभाजनता || उपमितिजवमपञ्च कथा. , પુસ્તક ૨૭ મુ 9 घोप. संवत १६३८. शाडे १८३३. ગુર્જર ભાષા રિત. कल्याण मंदिर स्तोत्र[अनुवाद-भाव क्षम.] [अनुसंधान पृष्ट २ यस ततिक्षावृत्त, જેમાં હતાં હિરાદિ હત પ્રભાવે, હે નાથ ! તે મદનના મદ તે હઠાવ્યા; જે નીરથી *હુતભુજો બહુ શાંત થાયે, શુ' તે ન પીધુ' વળવાની અગ્નિ કાયે, સ્વામિન અચિંત્ય મહિમા ચુતને તમને, ભવ્યે અહે ! હ્રદય કેમ ધરે સમાને; Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 7.1 १० मी.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 34