Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 8
________________ 90 . षसाः शिट्। २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम। यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्। भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे। सूङसोसांङयो-३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः। प्रथमादिः३३ विभक्तिथमन्तत१९ स्त्यादिविभक्तिः। ३४ वत्तस्याम्। २० तदन्तं पदम्। ३५ त्तवातुमम् । २१ नाम सिदयव्यञ्जने ३६ गतिः। २२ नं क्ये। ३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे । ३८ अनन्तः पञ्चम्या: २४ मनुर्नभोऽहिरो वति। ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४. बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध।। ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः। साधाभाः। २४ मनुनभााडारा- प्रत्ययः।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 263