________________
90
.
षसाः शिट्। २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम।
यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्।
भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे। सूङसोसांङयो-३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः।
प्रथमादिः३३ विभक्तिथमन्तत१९ स्त्यादिविभक्तिः।
३४ वत्तस्याम्। २० तदन्तं पदम्।
३५ त्तवातुमम् । २१ नाम सिदयव्यञ्जने ३६ गतिः। २२ नं क्ये।
३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे ।
३८ अनन्तः पञ्चम्या: २४ मनुर्नभोऽहिरो
वति। ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४. बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध।।
ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः।
साधाभाः।
२४ मनुनभााडारा-
प्रत्ययः।