________________
स्यादौ।
द्वितीयोऽध्यायः। प्रथमः पादः। १४ तुभ्यंमा ङया। १ त्रिचतुरस्तिसृचतर १५ तवमम उसा।
१६ अमौ मः। २ तोरः स्वरेऽनि। १७ शसो नः। ३जराया जरस्वा। १८ अभ्यम् भ्यसः। ४ अपोदमे। १९ ङसेश्चाद् । ५ आरायो व्यञ्जने। २० आम आकम् । ६ युष्मदस्मदो। २१ पदाधुग्विभक्त्यै७ दाङयोसि यः। कवाक्ये वस्नसो ८ शेषे लुक् ।
बहुत्वे। ९ मोर्चा।
२२ द्वित्वे वाम्नौ। १० मन्तस्य युवाचौ २३ डेडसा ते मे। द्वयो।
२४ अमा त्वा मा। ११ त्वमौ प्रत्ययोत्तर- २५ असदिवामन्यं
पदे चैकस्मिन् । पूर्वम् । १२ त्वमहं सिना प्रा- २६ जस्विशेष्यं वामक्चाकः।
व्ये। १३ यूयंवयं जसा। । २७ नाऽन्यत्।