Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 12
________________ वा। ४५ तदा से: स्वरे । ५८ वाहपत्यादयः। पादार्था। ५९ शिटयाद्यस्य ४६ एतदश्च व्यञ्जने द्वितीयो वा। ____ऽलग्नसमासे।। ६० तवर्गस्य श्चवर्गष्ट४७ व्यञ्जनात्पञ्चमा- वर्गाभ्यां योगे न्तस्थायाः सरूपे चटवौं । ६१ सस्य शषौ। ४८ धुटो धुटि स्वे बा।। ६२ न शाता ४९ तृतीयस्तृतीयचतुर्थे ६३ पदान्ताहवर्गाद५० अघोषे प्रथलो- नाम्नगरीनवतेः। शिटः। | ६४ षि तवर्गस्य। ५१ विरामे वा। ६५ लि लो। ५२न सन्धिः । ५३ २ः पदान्ते विस- __चतुर्थः पादः। स्तयो। १ अत आः स्यादौ ५४ ख्यागि। जस्भ्याम्ये। ५५ शिटयघोषात्।। २ भिस ऐस् । ५६ व्यत्यये लुग्वा।। ३ इदमदसोऽक्येव ५७ अरोः सुपि रः। । ४ एबहुस्भोसि ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 263