________________
६
१७ णोः कटावन्तौ शिटि नवा । १८ ड्नः सः त्सोऽश्वः । ३३ अञ्वर्गस्यान्तस्थातः
३२ अदीर्घाद्विरामैकव्यञ्जने ।
१९ नः शिञ्च । २० अतोऽति रोरुः । २१ घोषवति । २२ अवर्णभोभगोऽघोर्लुगसन्धिः । २३ व्योः ।
२४ स्वरे वा ।
२५ अस्पष्टाववर्णाव तुञि वा । २६ रोर्यः ।
४० शिड्हेऽनुस्वारः ।
२७ ह्रस्वान्नो द्वे । ४१ रो रे लुग्दीर्घश्चा
२८ अनाङ्माङो
दिदुतः ।
दीर्घाद्वा छ ।
३४ ततोऽस्याः । ३५ शिटः प्रथमद्विती
यस्य ।
३६ ततः शिवः ।
३७ न रात्स्वरे । ३८ पुत्रस्यादिनपुत्रादिन्याक्रोशे ।
३९ म्नां धुड्वर्गेऽन्त्योsपदान्ते ।
४२ ढस्तड्डे |
४३ सहिवहेरोबाsaर्णस्य ।
२९ प्लुताद्वा । ३० स्वरेभ्यः ।
३१ दिर्हस्वरस्यानु नवा ४४ उदः स्थास्तम्भः सः