Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 11
________________ ६ १७ णोः कटावन्तौ शिटि नवा । १८ ड्नः सः त्सोऽश्वः । ३३ अञ्वर्गस्यान्तस्थातः ३२ अदीर्घाद्विरामैकव्यञ्जने । १९ नः शिञ्च । २० अतोऽति रोरुः । २१ घोषवति । २२ अवर्णभोभगोऽघोर्लुगसन्धिः । २३ व्योः । २४ स्वरे वा । २५ अस्पष्टाववर्णाव तुञि वा । २६ रोर्यः । ४० शिड्हेऽनुस्वारः । २७ ह्रस्वान्नो द्वे । ४१ रो रे लुग्दीर्घश्चा २८ अनाङ्माङो दिदुतः । दीर्घाद्वा छ । ३४ ततोऽस्याः । ३५ शिटः प्रथमद्विती यस्य । ३६ ततः शिवः । ३७ न रात्स्वरे । ३८ पुत्रस्यादिनपुत्रादिन्याक्रोशे । ३९ म्नां धुड्वर्गेऽन्त्योsपदान्ते । ४२ ढस्तड्डे | ४३ सहिवहेरोबाsaर्णस्य । २९ प्लुताद्वा । ३० स्वरेभ्यः । ३१ दिर्हस्वरस्यानु नवा ४४ उदः स्थास्तम्भः सः

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 263