Book Title: Hastlikhit Granth Suchi Part 02
Author(s): Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
..
हस्तलिखित ग्रन्य सूची, भाग-२, परिशिष्ट-१ ]
[ ३०७ २५. ४४३४ धर्मबुद्धिमंत्रिकया
श्रादि- उद्वाहे प्रथमो वरः किल कलाश (शिल्पादिके यो गुरु
भूपश्च प्रथमो यतिः प्रथमकस्तीर्येश्वरश्चादिमः । दाताद्यःवरपात्रमाद्यमपरः सिद्धो पदं वादिमः सच्चकी प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥१ धर्मतः सकल मंगलावली धर्मतः सकलसौख्यसम्पदः ॥
धर्मतः स्फुरति निर्मलं यशो धर्म एव तदहो विधीयताम् ।। २ अन्त- पारोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।।
कृतपुण्यस्य स्यादिह सदा जयो वांछितावाप्तिः ।। १ धनदो धनमिच्छू नां कामदः काममिच्छताम् । धर्म एवापवर्गस्य पारंपर्येण साधकः ।। २
इति पापवुद्धिनृपधर्मवुद्धिमंत्रिकथानकं सम्पूर्णम् । ३७. ४३३३
युवराजऋषि-चरितं प्रादि- विशालास्तिपुरीजनप्रासादरतिसुन्दरा ।
जयन्ति(न्ती)स्वः पुरीमात्मधनधान्यसमृद्धिभिः ॥ १ अन्त- एवं निशम्य युवराजऋषेश्चरित्रं ।
कर्पूरदीप्तिभिरचौरगुणैः पवित्रम् ।। संसारवारिधितरीतुलिते प्रयत्नं । स्वाध्यायकर्मणि गुणिन् कुरु निःस्वपन्नम् ॥ १३
इति श्रीजुवराजकथासमाप्तमिति । लि. स्था.-हर्षपुर । ३९. ४४०२
रूपसेनकथा ___प्रादि- देवाः स्युर्वशगा नवापि निधयश्चाष्टौ महासिद्धयः
गेहस्थाः सुरधेनुशाखिमणयो यस्य प्रभावान्नृणाम् । शष्टाभीष्टफलप्रदाननिपुणः श्रीवीतरागादितो
लोभव्याभवपारदप्रतिदिनं धर्मः समाराध्यताम् ।। अन्त- यशो धर्मो गुणाः सौख्यं लक्ष्मीरायुः सुमंगलम् ।
सफलान्येतानि दत्ते च धर्मकल्पद्रु मोह्ययम् ।। १०१४ श्रीवीरदेशनायां धर्मकल्पद्रुमे शिखरोपमरूपसेननृपाख्यानवर्णनोनाम नवमः यत्नः समाप्तः ॥ इति श्रीरूपसेनकथा सम्पूर्णा । ४२. ४४५८
वरदत्तगुणमंजरीकथा ___ आदि- श्रीमत्पार्श्वजिनाधीशं फलवद्धिपुरसंस्थितम् ।
प्रणम्य परया भक्तया सर्वाभीपार्थसाधकम् ।। १

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403