Book Title: Hastlikhit Granth Suchi Part 02
Author(s): Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ]
[ ३२७
८४. ७२००
प्रनोधचिन्तामणि अन्त- यमरसभुवनमिताब्दे स्तम्भनकाधीशभूषिते नगरे ।
श्रीजयशेखरसूरिः प्रबोधचिन्तामरिणमकार्षीत् ।। ६. ७३४७
प्रवचनसारोद्धार सटीक ग्रन्थान्ते- श्रीमानबुदपर्वतप्रभुरभूत् भूमान् सुरत्राणभूः,
सत्याव्हो भुवि राजसिंह इति यो रामावतारः परः । श्रीमानक्षयराजराजतिलकः प्रोद्यत्प्रतापानलस्तत्पुत्रोद्भऽतभाग्यभूमिरधुना वालोऽपि पाति क्षितिम् । तस्य श्री .......सत्पुत्रद्वयोसंयुतो, राज्यस्तम्भनिभः समस्तभुवनप्रख्यातकीर्तिव्रजः ।। २ यात्रां श्रीविमलाचलस्य महता संघेन माडम्बरं, द्वधाभूततपागणस्य सुचिरादद्रेरिवाश्चर्यकृत् । सन्धानं च मिथो विधाय भृतवान् यो बोधिलक्ष्म्याङ्गिनः, स्वात्मानं सुकृतं श्रिया च यशसा द्यावापृथिव्यन्तरम् ।। ३ तेन श्रीतपगच्छनायकगुरुश्रीहीरसूरीशितुः, संघे श्रीमदुपासकेन नगरे श्रीरोहिणीनामनि । वर्षे विक्रमतो रसावसुरसक्ष्मासम्मिते वत्सरे (१६८१)
चित्कोशे स्वकृते चिरं विजयतामेषा गृहीता प्रतिः ।। ४ १११. ४०८५
मङ्गलकलशचोपाई आदि- श्रीगुरुभ्यो नमः ।। दुहा- प्रह उठी नीत प्रणमीयइ, श्रीरिसहेसरदेव ।
नाम थकी नवनिध मीलइ, सिवपद आपइ सेव ॥ १ मंगलकलसई दांनसु, पामि परधल रिद्ध ।
राजलीला सुख भोगवी, देव तरणी गति लीध ॥ ७ अन्त- तस सेवक नित्य हर्षगणि रे, सदा मन पाणंद ।
तत शिष्य लक्ष्मीहर्ष कहै रे, सवै नरनावद ॥५॥ दा० सहेर काकंदीनयर भली रे, रह्या तिहां चोमास । श्रावक सदा सुखिया बस रे, पुन्यै करी जस वास ।। ६ ॥ दा० सांभलवों करवो भावसू रे मनमें प्रांणी विनोद । धरम करै ते सुख लहै रे, उछ एह प्रमोद ॥ ६ ॥ दा०
इति श्रीमंगलकलशचउपी संपूर्ण ।। '' १२१ ४२६६ विशतिस्थानकविचारामतसंग्रह ग्रन्थान्ते-- विंशतिस्थानकाचारविचारामृतसागरः।
गच्छेशश्रीजयचन्द्रसूरिशिष्येण निर्मितः ।। २२

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403