________________
हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ]
[ ३२७
८४. ७२००
प्रनोधचिन्तामणि अन्त- यमरसभुवनमिताब्दे स्तम्भनकाधीशभूषिते नगरे ।
श्रीजयशेखरसूरिः प्रबोधचिन्तामरिणमकार्षीत् ।। ६. ७३४७
प्रवचनसारोद्धार सटीक ग्रन्थान्ते- श्रीमानबुदपर्वतप्रभुरभूत् भूमान् सुरत्राणभूः,
सत्याव्हो भुवि राजसिंह इति यो रामावतारः परः । श्रीमानक्षयराजराजतिलकः प्रोद्यत्प्रतापानलस्तत्पुत्रोद्भऽतभाग्यभूमिरधुना वालोऽपि पाति क्षितिम् । तस्य श्री .......सत्पुत्रद्वयोसंयुतो, राज्यस्तम्भनिभः समस्तभुवनप्रख्यातकीर्तिव्रजः ।। २ यात्रां श्रीविमलाचलस्य महता संघेन माडम्बरं, द्वधाभूततपागणस्य सुचिरादद्रेरिवाश्चर्यकृत् । सन्धानं च मिथो विधाय भृतवान् यो बोधिलक्ष्म्याङ्गिनः, स्वात्मानं सुकृतं श्रिया च यशसा द्यावापृथिव्यन्तरम् ।। ३ तेन श्रीतपगच्छनायकगुरुश्रीहीरसूरीशितुः, संघे श्रीमदुपासकेन नगरे श्रीरोहिणीनामनि । वर्षे विक्रमतो रसावसुरसक्ष्मासम्मिते वत्सरे (१६८१)
चित्कोशे स्वकृते चिरं विजयतामेषा गृहीता प्रतिः ।। ४ १११. ४०८५
मङ्गलकलशचोपाई आदि- श्रीगुरुभ्यो नमः ।। दुहा- प्रह उठी नीत प्रणमीयइ, श्रीरिसहेसरदेव ।
नाम थकी नवनिध मीलइ, सिवपद आपइ सेव ॥ १ मंगलकलसई दांनसु, पामि परधल रिद्ध ।
राजलीला सुख भोगवी, देव तरणी गति लीध ॥ ७ अन्त- तस सेवक नित्य हर्षगणि रे, सदा मन पाणंद ।
तत शिष्य लक्ष्मीहर्ष कहै रे, सवै नरनावद ॥५॥ दा० सहेर काकंदीनयर भली रे, रह्या तिहां चोमास । श्रावक सदा सुखिया बस रे, पुन्यै करी जस वास ।। ६ ॥ दा० सांभलवों करवो भावसू रे मनमें प्रांणी विनोद । धरम करै ते सुख लहै रे, उछ एह प्रमोद ॥ ६ ॥ दा०
इति श्रीमंगलकलशचउपी संपूर्ण ।। '' १२१ ४२६६ विशतिस्थानकविचारामतसंग्रह ग्रन्थान्ते-- विंशतिस्थानकाचारविचारामृतसागरः।
गच्छेशश्रीजयचन्द्रसूरिशिष्येण निर्मितः ।। २२