________________
३२८ ]
वीरग्रामाख्यपुरे युग्मव्योमेन्दु पञ्चभिः । प्रमिते वत्सरे हर्षेज्जिन हर्षेण साधुना ।। २३ ग्रन्थस्यास्य पवित्रस्य वाचनश्रवणादिभिः । लभन्ते प्राणिनः प्रौढ़ां श्रीजिनेश्वरसम्पदम् || २४ ग्रन्योऽष्टाविंशतिशतानुमित: सर्वसंख्यया । जोवेदयं बुधश्रेणिवाच्यमानो निरन्तरम् ॥ २५ इति श्रोविंशतिस्थानक विचारामृतः संग्रहः सम्पूर्णः ॥ विचारामृत संग्रह
१२२ ७४७७
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर
अन्त- सूरि : श्रीकुलमण्डनोऽमृतमिव श्रीश्रागमाम्भोनिधि
श्चक्रे चारुविचारसङ्ग्रहमिमं रामाव्धिशक्राब्दके (१४४३) ।
१२७ ४०२६
अन्त- इति श्रीशीलोपदेशमालावालाववोध श्रीखरतरगच्छ मेरुसुन्दरोपाध्यायविरचित धनश्रीकथा समाप्ता । हिव ग्रंथकार ग्रन्थनी समाप्ती भरणी श्रापणउं. नामगर्भित मंगलगाथा कहई
ई जईसिंह मुणीस रविनेयजय कित्तिरगा कयं एवं सीलोवएसमालं
शीलोपदेशमालावालावबोध
१४२. ४३५६
राहिय लहइ वाहि सुहां ।। ११५.
व्याख्या - इराई पूर्वोक्त प्रकारि करी जयसिंह सूरि तेहनउ विनीत शिष्य शिष्य जयकीर्तिमुनि तीरणई ए शीलोपदेशमाला प्रकरणरूप मूलसूत्र कीधऊं । इति श्रीशीलोपदेशवालावबोध प्रकरण समाप्तम् ॥ ग्रन्थाग्रन्थ ६२५० ।। सैलानागाव्धिचन्द्रो वृद्धमासं त्रयोदशी । कृष्णपक्षे रविपुत्रो अरुणोदयजिनपूजनम् ॥ १
संग्रहणीवालावबोध
श्रादि- श्रीपार्श्वनाथं फलवद्विकाख्यं गुरूंश्च श्रीमज्जिनदत्तसूरीन् । गीर्देवतां भाष्यसुधासमुद्रं क्षमाश्रयं श्रीजिनभद्रनाम्ना ॥ १
ग्रन्त - इति श्रीवाचनाचार्यश्री श्रीश्रीशिवनिधान गरिगविरचिते संग्रहणी वाला दोघे सामान्याधिकारः समाप्तः । इति श्रीलघुसंग्रहरणी वालादबोधः समाप्तः ॥
संग्रहणीसूत्र ( संवेणनो रासछंद)
१४५. ४००४
प्रादि- दशमई ग्रहू सातमीई चौदव तर ग्रामई । अधिके एकेकं तिहां थी तिमई | २३||
अन्त - (ढाल एह ) अर्थ - निरुपम अमृत उपम सुण्यो श्रवणे सुख करी,
विचार करता चित्त धरता कर्मकोडिना दुःख हरें ।
तां
रहु रास प्रकास उत्तम मे हूं शशि दिरण्यरू,
शासना देवी साउलि श्रीसंघ चतुविध जय करूं ॥ ५५०
• इति श्री संग्रहणी सुत्रे परिपर्णता नाम सप्तमोल्लासः ॥ श्लोक संख्या ग्रन्थानं ॥ ६४१