________________
हस्तलिखित ग्रन्थ सूची, भाग-२, परिशिष्ट-१ ]
[ ३२६ १४६. ४०३१
संग्रहणीसूत्र सस्तबक ____ अन्त- मलिहारि हेमसूरीणं सीस लेसेण सूरिणा रइयं। . संघयरिणरयणमेयं नंदउ वीरजिणतिच्छं ।। ३०
इति श्री संग्रहणीसूत्र संपूर्णमिति । १६० ६२०३
सम्मेदशिखरमाहात्म्य . ग्रन्थान्ते पुष्पिका- इति श्रीभगवॅल्लोहाचार्यानुक्रमेण श्रीभट्टारकजिनेन्द्रभूषणोपदेशा
च्छीमद्दीछितदेवदत्तक(कृ)ते श्रीसंमेदसिखरिमाहात्म्ये समाप्तिसूचको नाम
एकविसतिमोऽध्यायः ॥ २१ १६२. ७२१७
समाधिशतकटीका अन्त- तुरङ्गदृष्टितत्त्वभूमिसंयुते (१७२७) सुवत्सरे,
तपस्यशुक्लपञ्चमीदिने च तक्षके पुरे । समुद्धृतं सुपुस्तकं समाधिसाधिताशयम्,
सुवादिराजधीधनेन धारितं स्वधीगृहे ॥ १७१. ५६११
हरिवंशपुराण अन्त- इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृती गुरुपादकमलवर्णनो नाम षट्पष्टितमः सर्गः।
विशेष- श्रीवर्द्धमानपुरे श्रीपाश्र्वालय नत्रराजवसतो निर्मितम् ।
++++++++
++++