________________
..
हस्तलिखित ग्रन्य सूची, भाग-२, परिशिष्ट-१ ]
[ ३०७ २५. ४४३४ धर्मबुद्धिमंत्रिकया
श्रादि- उद्वाहे प्रथमो वरः किल कलाश (शिल्पादिके यो गुरु
भूपश्च प्रथमो यतिः प्रथमकस्तीर्येश्वरश्चादिमः । दाताद्यःवरपात्रमाद्यमपरः सिद्धो पदं वादिमः सच्चकी प्रथमश्च यस्य तनयः सोऽस्त्वादिनाथः श्रिये ॥१ धर्मतः सकल मंगलावली धर्मतः सकलसौख्यसम्पदः ॥
धर्मतः स्फुरति निर्मलं यशो धर्म एव तदहो विधीयताम् ।। २ अन्त- पारोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।।
कृतपुण्यस्य स्यादिह सदा जयो वांछितावाप्तिः ।। १ धनदो धनमिच्छू नां कामदः काममिच्छताम् । धर्म एवापवर्गस्य पारंपर्येण साधकः ।। २
इति पापवुद्धिनृपधर्मवुद्धिमंत्रिकथानकं सम्पूर्णम् । ३७. ४३३३
युवराजऋषि-चरितं प्रादि- विशालास्तिपुरीजनप्रासादरतिसुन्दरा ।
जयन्ति(न्ती)स्वः पुरीमात्मधनधान्यसमृद्धिभिः ॥ १ अन्त- एवं निशम्य युवराजऋषेश्चरित्रं ।
कर्पूरदीप्तिभिरचौरगुणैः पवित्रम् ।। संसारवारिधितरीतुलिते प्रयत्नं । स्वाध्यायकर्मणि गुणिन् कुरु निःस्वपन्नम् ॥ १३
इति श्रीजुवराजकथासमाप्तमिति । लि. स्था.-हर्षपुर । ३९. ४४०२
रूपसेनकथा ___प्रादि- देवाः स्युर्वशगा नवापि निधयश्चाष्टौ महासिद्धयः
गेहस्थाः सुरधेनुशाखिमणयो यस्य प्रभावान्नृणाम् । शष्टाभीष्टफलप्रदाननिपुणः श्रीवीतरागादितो
लोभव्याभवपारदप्रतिदिनं धर्मः समाराध्यताम् ।। अन्त- यशो धर्मो गुणाः सौख्यं लक्ष्मीरायुः सुमंगलम् ।
सफलान्येतानि दत्ते च धर्मकल्पद्रु मोह्ययम् ।। १०१४ श्रीवीरदेशनायां धर्मकल्पद्रुमे शिखरोपमरूपसेननृपाख्यानवर्णनोनाम नवमः यत्नः समाप्तः ॥ इति श्रीरूपसेनकथा सम्पूर्णा । ४२. ४४५८
वरदत्तगुणमंजरीकथा ___ आदि- श्रीमत्पार्श्वजिनाधीशं फलवद्धिपुरसंस्थितम् ।
प्रणम्य परया भक्तया सर्वाभीपार्थसाधकम् ।। १