________________
३०८ ]
[ राजस्थान पुरातत्यान्वेषण मन्दिर, जोधपुर __ अन्त- श्रीमत्तपगणगगनांगणदिनमणिविजयसेनसूरीणाम् ।
शिष्याणुना कथेयं विनिम्मिता कनककुशलेन ।। ५० बुधपद्मविजयगणिभिःप्रवर भीमादिविजयगणिभिश्च संशोधिता कथेयं भूतेषुरसेंदुमिते वर्षे ।। ५१ गणिविजयसुन्दराणामभ्यर्थनया कृता कथा मयका ।
प्रथमादर्श लिखिता तैरेव च मेड़तानगरे ॥ ५३ इति कातिके सौभाग्यवंचमीमाहात्म्यविषये वरदत्तगुणमंजरीकथानकं सम्पूर्णम् । ४५. ४३३४
शांतिनाथचरित्र श्रादि- श्रेयो रत्नाकरोद्भतामहल्लक्ष्मीमुपास्महे ।
स्पृहयंति न के याम्ये शेप श्रीविरताशयाः।। १ अन्त- यस्योपसर्गाः स्मरणे प्रयांति
विश्वे यदीयाश्व गुणा न मांति ॥ यस्यांगलक्ष्मी: कनकस्य कांतिः
संघस्य शांति स करोतु शांतिः । ६२६ इत्याचार्य श्रीप्रजितप्रभसूरिविरचिते श्रीशांतिनाथचरिते द्वादशभाववर्णनो नाम षष्ठः. प्रस्तावः । इति श्रीशांतिनाथचरित्रं सम्पूर्णम् । श्रीजीवविजयगणिनी परत । ५१. ४३३६
शालिभद्रचरित्र ___ यादि- श्रीदानधर्मकल्पद्रुर्जीयात्सौभाग्यभाग्यभूः ।
पूर्वापश्चिमतीर्थेशलक्ष्मीभोगमहाफलः ।। १ अन्त- श्रीशालिचरिते धर्मकुमारसुधिया कृते ।।
श्रीप्रद्युम्नधिया शुद्ध सप्तमः प्रक्रमोऽभवत् ।। ५६ श्रीशालिभद्रचरिते सर्वार्थसिद्धिप्राप्तिवर्णनो नाम सप्तमः प्रस्तावः समाप्तः । जिनातिशयपक्षास्यवत्सरे विहिता कथा । ग्रन्येन द्वादशशत
..
२०-राजस्थानी
१. ७७५३ (१-१७) अंकपाटो प्रादि गुटका
प्रारंभिक दो पत्रोंमें लघु चाणदयनीतिके दूसरे अध्यायका अंतिम श्लोक तथा तृतीय अध्याय लिखित हैं। आगे १७ पत्रोंमें अंकपाटीका लेखन हुआ है, पत्रमें ऊपर अंक संख्या और नीचे सुभापित (नीतिपरक) दोहे, श्लोक आदि हैं। उदाहरणार्थ