Book Title: Gyansgar Mahakavi Ke Kavya Ek Adhyayan
Author(s): Kiran Tondon
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

Previous | Next

Page 511
________________ महाकवि मानसावर को सूक्तियां ४१. कृतिना स्वेष्टसम्पत्तये समुपायः कर्तव्य एव । दयोदय प० सं०५५ ४२. को नाम बाञ्छन्च निशाचरत्वम् ? बोरोदय . १३६ ४३. कोषकवाम्बामनुसन्दधाना वेश्यापि भाषेव कवीश्वराणाम् । वीरोदय २१४४ ४. स्व निलयोऽनिलयोग्यविहारिणः किमयं नाम समविचारिणः ?। जयोदय ४५. समितोत्तमाङ्ग एव करकोपनिपातः सम्भाव्यते । दयोदय शप० सं० १०३ ४६. बलु दोषगणोऽपि गुणो हि भवेनिरतायसमष्टि . बनस्य भवे। जयोदय . २३॥३२ ४७. गतं न शोच्यं विदुषा समस्तु गन्तव्यमेवाअयणीयवस्तु । बोरोदय १४१३४ ४८. गायक एव जानाति रागोऽत्रायं भवेदिति ।। वीरोदय १२॥२ ४६. गावस्तणमिवारण्येमिसरन्ति नवं नवम् । जयोदय २।१४६ ५०. गुणभूमिहं भवेदिनीतता। बोरोदय ७५ ५१. गुणं बनस्वानुभवन्ति सन्तः । वीरोदय १।१४ ५२. गुणिसम्प्रयोगतः गुणी भवेदेव जनोऽवनावितः । श्रीसमुद्रदत्त ८।१० r २४॥९८ ६।१२ १४१४. Tr. . ५३. गृहच्छिदं परीक्ष्यताम् । मशनोदय ५४. चिन्तामरिण प्राप्य नरः कृतार्थः किमेष न स्याद्विदिताखिला:? जयोदय ५५. चिन्तारत्नं समुत्क्षिप्तं काकोड्डायनहेतवे। दयोदय ५६. बलेजिनीपत्रवदा भिन्न: सर्वत्र स ब्राह्मणसम्पदङ्गः। वीरोदय ५७. जित्वाऽक्षाणि समावसेदिह जगज्जेता स मात्मप्रियः। . . वीरोदय ५८. मझानिलोऽपि कि तावत् कम्पयेन्मेरुपर्वतम् ? वीरोदय : ५६. तथापि यस्याभिरुचियंतो भवेन्निवार्यते कि खलु .. सा जवंजवे? श्रीसमुद्रदत्तचरित ६९. तपति भूमितले तपने तमः परिहती किमु दोप- , .. परिषमः ? ११. तावदूषरटके किलाफले का प्रसक्तिरुदिता निरखते। जयोदय १२. विन्स वापारपरः सदाऽयंः। . . सुदर्शनोदय . ११. तुल्यावस्थान सर्वपाम् । वीरोदय १६।२७ १॥३६ ४७ _जयोदय . २५ २५ ६. १७४३.

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538