Book Title: Gyansgar Mahakavi Ke Kavya Ek Adhyayan
Author(s): Kiran Tondon
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

Previous | Next

Page 514
________________ • महाकवि ज्ञानसागर के काव्य- एक अध्ययन १११. मूर्ध्ना न वाह्यते भूमी वहनीयं किमिन्धनम् ? दयोदय ११२. मूलं विना स्कन्ध उत च्छदावा भित्तिस्तदस्याश्च परिच्छदा था । ११३. मूलोच्छेदं विना वृक्षः पुनर्भवितुमर्हति । ११४. मूल्यं मरणेः सम्मणिमारणवो हि कुर्यात्कृतो दारु भरावरोही । ११५. मङ्गलकर्मणि दीर्थ सूत्रता... नोबिता...। ११६. यव पतितं मुशलं तत्रेव क्षेमं कुशलं च । ११७. यदङ्कुरोत्पादन कृद्घनागमः फलत्यहो तच्च शरत्समागमः । ११०. वह्निः कि शान्तिमायाति क्षिप्यमाणेन दारुणा ? सरोजलम् । १२२. विपत्सु सम्पत्स्विव तुल्यतेवमहो तटस्था महत देव । दयोदय जयोंदय सुदर्शनोदय ११. वामां गतिहि वामानां को नामावेषु तामित: ? जयोदय १२०. वाविन्दुरेति खलु शुक्तिषु मौक्तिकत्वम् । १२१. वार्षिकं जलमपीह निर्मलं कथ्यते किल जर्न: सुदर्शनोदय जयोदय १२३. विवेचनायाह न नीतिमानिति, ददाति वक्तु ं प्रतिवादिने स्थितिम् । १२४ बेलातिगानन्दपयोधिवृद्धिर्लोकस्य मो कस्य पुन: जयोदय वीरोदय समृद्धिः । १२५. रमणीरमरणीयत्वं पतिर्जानाति नो पिता । १२६ रसोदयाकाङ्क्षि मनो मनस्विनाम् । १२७. रसोऽगदः स्रगिव पारदेन । जयोदय १३०. लोहोपपाश्वं षदाऽञ्चति हेमसत्यम् । १३१. शक्यमेव सकलेविधोयते को नु नागमणिमा प्तुमुद्यतेत् ? १३२. शपति क्षुद्रजन्मानो व्यर्थमेव विरोधकान् । सत्याग्रहप्रभावेण महात्मा त्वनुकूलयेत् ॥ १३३. शिरसि सन्निहितांश्छगलो बलादपि घुतोऽस्ति मुदा यवतन्दुमान् । दयोदय जयोदय जयोदय जयोदय जयोदय बोरोदय १२८. वाच्छा वन्ध्या सतां नहि । वीरोदय १२६. विभेति मरणाद्दीनो न दोनोऽयामृत स्थितिः । बीरोदय सुदर्शनोदय जयोदय वीरोदय ३।७ जयोदय १६/३८ १३/३६ १९६४ ४|० सं० ८३ ४० सं० १९ २३।३८ ey २।१५२ ४ ३० श्रीसमुद्रदत्तचरित्र ४|१ २३३ १५/२ ११।६३ २८/८३ २४६८ १४।४४ चार १०।३१ ४|३० २।१६ १०।३४ २५।३६

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538