Book Title: Gyansgar Mahakavi Ke Kavya Ek Adhyayan
Author(s): Kiran Tondon
Publisher: Gyansagar Vagarth Vimarsh Kendra Byavar

Previous | Next

Page 513
________________ महाकवि ज्ञानसागर की सूक्तियाँ ८७. पराधिकारे त्वयनं यथाऽपन्निजाधिकाराच् च्यवनं च पापम् । ८८. प्रयोजनाधीनक वन्दतस्तु विलोकते क्वापि जनो न वस्तु । ८६. पातास्तु पूज्यो जगतां समस्तु । ६०. पापप्रवृत्तिः खलु गर्हणीया । ६. पापाद घृणा किन्तु न पापवर्गाद् । ६२. पापादपेतं विदधीत चित्तम् । ६३. पापं विमुच्यंव भवेत्पुनीतः स्वर्णं च किटि याति । ६७. पीडा ममान्यस्य तथेति । ६८. पीतं मूलेन पानीयं फले व्यक्ती भवत्यहो । ६६. पीयूषं नहि शेषं पिवन्नेव सुखायते । १०० फलतीष्ट सतां रुचिः । प्रतिपाति होतः । वीरोदय ४. प्रायः प्राग्भवभाविन्यो प्रीत्यप्रीती च देहिनाम् । सुदर्शनोदय ६५. प्रायोऽस्मिन् भूतले पुंसो बन्धनं स्त्रीनिबन्धनम् । वोरोदय ९६. विलिनिमूलतातिथेष्टदेशं शिशुकोऽपि १०१ बलीयसी संगतिरेव जाते । १०२. भवति दीपकतोऽञ्जनवत्कृतिनं नियमा खलु कार्यपद्धतिः । १०३. भाले विशाले दुरितान्तकाले भवन्ति भावा रमिणां रमासु । १०४. मतिविभिन्ना प्रतिदेहि जायते तथा गतिस्तस्य किलातां मते । १०५. मनस्वी मनसि स्वीये न सहायमपेक्षते १०६. मनुष्यता ह्यात्महितानुवृत्तिनं केवलं स्वस्य सुखे प्रवृत्तिः । १०७. महात्मनामप्यनुशिष्यते धृतिरहो नयावद्विनिरेति वीरोदय जयोदय बीरोदय संसृतिः । १०८. मितो हि भूयादमवोऽपि सेम्य: । १०६. मुञ्चे दहन्तां परतां समञ्चेत् । ११० मुहुरहो स्वदते ज्वलिताघरः स्विदभिलाषवरो मरिचीं नरः । वीरोदय वीरोदय वीरोदय वीरोदय दयोदय दयोदय सुदर्शनोदय वीरोदय जयोदय जयोदय श्रीसमुद्रदत्त चरित्र वीरोदय वीरोदय जयोदय वीरोदय वोरोदय जयोदय ४५३ ४१७ २७१५२ १६।७ १४।२२ १७८७ १७।२३ १७।७ ४।१६ ८।३० ४|५ १४/३७ ५।१४ १।२५ ३१४३ २११४ हा८१ २११८८ ४|५ १०/३७ १७/६ २३।३६ ાજ १८/३८ २५।२४

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538