Book Title: Gyansara
Author(s): Bhadrankarsuri
Publisher: Jain Vidyashala

View full book text
Previous | Next

Page 324
________________ ઉપસંહાર पूर्णों मग्नः स्थिरो मोहो, ज्ञानी शान्तो जितेन्द्रियः । त्यागी क्रियापरस्तृप्ती, निर्लेपो निस्पृहो मुनिः ॥१॥ विद्याविवेकसम्पन्नो, मध्यस्थो भयवर्जितः । अनात्मशंसकस्तत्त्व-दृष्टिः सर्वसमृध्धिमान् ॥२॥ ध्याता कर्मविपाकानामुद्विग्नो भववारिधः । लोकसंज्ञा विनिर्मुक्तः, शास्त्रदृग् निष्परिग्रहः ॥३॥ शुध्धानुभववान् योगी, नियागप्रतिपत्तिमान् । भावार्चाध्यानतपसां, भूमिः सर्वनयाश्रितः ॥४॥ स्पष्ट निष्टङ्कितं तत्त्व-मष्टकैः प्रतिपन्नवान् । मुनिमहोदयं ज्ञान - सारं समधिगच्छति ॥५॥ અથ : આ ગ્રંથમાં કહેલાં બત્રીસ અષ્ટકનો ક્રમ ઉત્તરોત્તર કાર્ય–કારણ સંબંધવાળે છે, તેથી અહીં તેના નામ નિદેશપૂર્વક વર્ણન કર્યું છે. જેમ કે નિર્મળ ચારિત્રના આરાધક એવા મુનિ (૧) જ્ઞાનાદિ ગુણેથી પૂર્ણ मेथी । तभा (२) भान, मेथी। तभी (3) स्थिर, मेथी । (४) मा २हित, मेथी ४ (५) ज्ञानी, मेथी । (6) Fund, मेथी । (७) raiन्द्रय, मेथी ४ (८) त्या, यी ४ (८) जिया त५२ अर्थात् प्रीति माह.

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346