Book Title: Ghantakarn Mahavir Dev
Author(s): Mahudi Jain Shwetambar Murtipujak Trust
Publisher: Mahudi Jain Shwetambar Murtipujak Trust
View full book text ________________
(३) घंटाकर्णमहावीरमूलमन्त्र ॐ घंटाकर्णमहावीर ! सर्वव्याधि विनाशक । अकालमृत्युतो रक्ष, संरक्ष मे महाबल ! ॥१॥ स्वेष्टसिद्धिं कुरु व्यत्का, साहाय्यं मे सदा कुरु । शांति तुष्टिं च पुष्टिं च, जयं मे विजयं कुरु ॥२॥ प्रत्यक्षीभूय मदभक्तवा, दर्शनं देही मे द्रुतम् । सर्वदुःखविनाशेन, सुखं कुरु हि मे सदा ॥३॥ घोरविपत्तितो रक्ष, धर्मबुद्धिं प्रकाशय । सिद्धमन्त्रस्य सिद्धि र्हि, ॐ ह्रीं घंटाकर्णनमोऽस्तु ते ठ : ठ : ठ : स्वाहा ॥४॥
(४) श्री घंटाकर्णमन्त्र ॐ घंटाकर्णमहावीर ! सर्वव्याधिविनाशक ! । विसिफोटकभयं घोरं, (प्राप्ते) रक्ष रक्ष महाबल !॥१॥ यत्र त्वंतिष्ठसि देव ! लिखितोऽक्षर पंक्तिभिः । रोगास्तत्र प्राणश्यन्ति, वातपित्तकफोभ्दवा ॥२॥ तत्र राजभयं नास्ति, यांति कर्णे जपात् क्षयम् । शाकनीभूतवैताला-राक्षसाः प्रभवन्ति न ॥३॥ नाऽकाले मरणं तस्य, न च सर्पण दश्यते । अग्नि चोर भयं नास्ति, ही घण्टाकर्णनमोस्तु ते ठः ठः ठःस्वाहा ॥४॥ (५) श्री घंण्टाकर्ण महावीरमन्त्र
ॐ ही श्री की महावीर, घंण्टाकर्ण महाबल । सर्वोपद्रवतो रक्ष, दुष्टान् शत्रुन निवारय ॥१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84