Book Title: Ghantakarn Mahavir Dev
Author(s): Mahudi Jain Shwetambar Murtipujak Trust
Publisher: Mahudi Jain Shwetambar Murtipujak Trust

View full book text
Previous | Next

Page 78
________________ धर्मकार्य सहायत्वं, देहि मंक्षु कृपापरः क्षेत्रपाल ! महावीर ! घण्टाकर्ण महाबल ! । शत्रुन् स्तंभय वेगेन, त्रासय भापय द्रुतम् घण्टाकर्ण महावीर ! क्षेत्रपालमहाबल । क्षेत्रं ग्रामं पुरं रक्ष, संघं च मे द्रुतम् ॐ क्ष क्ष क्ष महावीर, क्ष क्ष क्षः सर्वशक्त्किमन् । घण्टाकर्ण घृति कीर्ति, कान्ति ज्ञानं प्रदेहि मे ग्रन्थिज्वरं महामारी, शमय त्व बलाद, ध्रुवम् । ग्रामपुरस्थलोकानां, पशूनां रक्षणं कुरु आकर्षय प्रियान् शीघ्रं मत् प्रियाणां कुरु प्रियम् । सर्वकार्यसहायी त्वं, भव शत्रुश्च दण्डय त्वच्छकूत्या रक्ष मे शीघ्र -मारोग्यं देहि सत्वरम् । स्वेष्टाश्च सिद्धयः सन्तु, लक्ष्मीवृद्धिं कुरुष्व मे ॐ घण्टाकर्ण महावीर ! धनमृद्धिं प्रवर्द्धय । राज्यं च राज्यमानं च, बलं बुद्धिं प्रवर्द्धय जयं च विजयं देहि, देहि मे सर्व मङ्गलम् । शान्ति तुष्टिं तथा पुष्टि-मारोग्यं देहि वैभवम् सर्वर्थोन्नतिकारकोऽस्तु, मद्रक्षां कुरु सर्वदा । यत्र तत्र स्थितं रक्ष, मम सर्व प्रियं कुरु सहायं कुरु सर्वत्र, वांञ्छितं देहि संपदम् शिवं क्षेमं च योगं च, रक्ष यन्त्रस्थितो धुवम् Jain Educationa International ૭૩ For Personal and Private Use Only. ॥३९॥ 118011 ॥४१॥ ॥४२॥ ॥४३॥ 118811 ॥४५॥ ॥४६॥ 118011 ॥४८॥ ॥४९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84