Book Title: Ghantakarn Mahavir Dev
Author(s): Mahudi Jain Shwetambar Murtipujak Trust
Publisher: Mahudi Jain Shwetambar Murtipujak Trust
View full book text ________________
॥६०॥
॥
१॥
॥६२॥
||६४॥
अधिष्टायकदेवोऽस्ति, जैनधर्मस्य धर्मिणाम् त्वन्मन्त्रयोगेन, कलौ सर्वत्र देहिनाम । भविष्यति सदा स्वेष्ट-कार्यसिद्धिफलं ध्रुवम् कलौ जाग्रत्यभावस्त्वं, संघरक्षां कारिष्यसि । घण्टाकर्ण महावीर !, कुरुष्व सुखमङ्गलम् घण्टाकर्ण महावीर, मन्त्रश्रवणपाठतः । शान्ति तुष्टिं च पुष्टिं सत्-सुखं कुरुष्व मङ्गलम् घण्टाकर्ण महावीर, मन्त्रयन्त्रप्रभावतः । श्रोतृणां वाचकानां च, गृहे भवतु मङ्गलम् घण्टाकर्ण महावीर, मन्त्रमष्टोतरं शतम् । यः पठेच्छ्रद्धया नित्यं, तस्येष्टं मङ्गलं भवेत् मन्त्ररहस्यं पात्रेभ्यो, ध्रुवं देयं परीक्षया । गुर्वाशिषा हि भक्तानां, मन्त्रसिद्धिश्च मङ्गलम् हरिभद्रसूरेः शिष्यो, जैनधर्माभिवृद्धये । घंटाकर्ण महावीर-मुपास्त गुरुबोधतः ततः प्रवृत्तिस्तस्यासी-त्सम्यक्तवधारिणे जने । प्रतिष्ठाकल्पे आचख्ये, गणिना सकलेन्दुना ततो विमलचन्द्रेण, कल्पोऽयं रुयातिभाककृतः । स्मरणात्पठनाचास्य, भवन्तु सुखिनो जनाः आह्वानं नैव जानामि न जानामि, विसर्जनम् । केवलं जपतः सिद्धि-र्जायतां मे तवोत्तमा
॥६६॥
॥६७॥
॥६८॥
॥६९॥
॥७०॥
७५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84