Book Title: Ghantakarn Mahavir Dev
Author(s): Mahudi Jain Shwetambar Murtipujak Trust
Publisher: Mahudi Jain Shwetambar Murtipujak Trust

View full book text
Previous | Next

Page 77
________________ ॥२९॥ ॥३१॥ ॥३२॥ ॥३३॥ ॐ ह्रां ही ब्लूं महावीर, घण्टाकर्ण नमोऽस्तु ते । पादोरुहस्तशीर्षाणि, रक्ष स्वाहा शुभं कुरु कुरुष्व मे हितं सर्व, स्थित्वा मे हृदि भक्तितः । गुर्वादिदत्तशापानां, नाशं कुरु नमोऽस्तु ते ॐ ह्रीं श्रीं ह्रीं महावीर, घण्टाकर्ण नमोऽस्तु ते । प्रत्यक्षं दर्शनं दत्वा, वाञ्छितं मे प्रसाधय सत्यं दर्शय मे शीघ्रं, वीर्यशक्ति प्रवर्द्धय । त्वन्मन्त्रसिद्धयः स्युर्मे, ध्रुवं सत्वं हितं कुरु मनोवाक्काययोगाना-मारोग्यं च प्रवर्द्धय । प्रसन्नः स्याः मयि प्रीत्या, शुभं कुरुष्व मे सदा प्रतिष्ठां रक्ष कान्तिं मे, मम पार्वे स्थितिं कुरु । घण्टाकर्ण महावीर, वश्यान् कुरुष्व मानवान् घण्टाकर्ण महावीर, वचःसिद्धिं प्रदेहि मे। संरक्ष सर्वतो देव ! स्यास्त्वं सहायको महान् सर्वस्थानेषु मां रक्ष, भव धर्मे सहायकः । वादे विवादे युद्धे च, जयं मे कुरु सर्वतः मङ्गलानि कुरु स्पष्टं, सर्वकर्मसु मे ध्रुवम् । मां रक्ष शत्रुलोकेभ्यो-दुष्टान् नाशय वेगतः आत्मनः शुद्धिकार्यार्थ, साहाय्यं मे कुरु द्रुतम् । चिदानन्दस्वरुपं मे, कृपां कृत्वा विकासय क्षा क्षी विश्वजीवहितार्थ च, सर्व शक्तिप्रकाशने । ॥३४॥ ॥३५॥ ॥३६॥ ॥३७॥ ॥३८॥ १२ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84