Book Title: Gautamswami Mahapoojan
Author(s): Subodhvijay
Publisher: Bhanuprabha Jain Senetoriam

View full book text
Previous | Next

Page 55
________________ 00000 (१) आह्वान मुद्रा : (२) स्थापन मुद्राः (3) संनिधान मुद्राः(४) संनिरोध भुद्राः(4) अवगुंठन मुद्राः (५) अमृतीरा: ॐ आँ क्रो ँ ह्रीँ सर्वलब्धिसंपन्न श्री गुरु गौतमस्वामिन् अत्र सहस्रपत्र कुनककुमले बिंबे/ यंत्रे अत्र आगच्छ आगच्छ स्वाहा- संवोषट् । ॐ आँ क्रो ह्रीं सर्वलब्धिसंपन्न श्री गुरु गौतमस्वामिन् अत्र सहस्रपत्र कनककमले बिंबे/ यंत्रे अत्र तिष्ठः तिष्ठः ठः ठः । ॐ आँ क्रो ह्रीं सर्वलब्धिसंपन्न श्री गुरु गौतमस्वामिन् अत्र सहस्रपत्र कनककुमले बिंबे/ यंत्रे मम सन्निहिता भव भव वषट् । ॐ आँ को ह्रीँ सर्वलब्धिसंपन्न श्री गुरु गौतमस्वामिन् अत्र सहस्रपत्र कनककमले बिंबे/ यंत्रे पूजान्तं यावदत्रैव स्थातव्यम् । ॐ आँ क्रो ह्रीं सर्वलेब्धिसंपन्न श्री गुरु गौतमस्वामिन् अत्र सहस्रपत्र कनककमले बिंबे/यंत्रे परेषामदृश्यो भव भव स्वाहा ॐ आँ क्रोँ ह्रीँ श्रीँ सर्वलब्धिसंपन्न श्री गुरु गौतमस्वामिन् सह अन्यदेवदेवी साधिष्ठायकाश्च अस्य पूजनयंत्रे साक्षात् स्थिताः संजीविता अमृतीभूता भवन्तु स्वाहा । - सुरभिमुद्रा यंत्र समीपे रवी. યંત્રમાં સ્થાપિત ગૌતમસ્વામી સહ અન્ય સેવ્ય દેવ-દેવાઓનું સુરાભમુદ્રા અમૃતીકરણ કરવાપૂર્વક જાગૃતિકરણ કરવામાં આવે છે. – મુદ્રા કરતા ચિંતવવું કે યંત્ર પર ભરપૂર અમૃતવર્ષા થઈ રહી છે. આરાધ્ય દેવ-દેવી જાગ્રત બની ગયેલ છે. એવી શ્રદ્ધા - ભાવના રાખી આદર-બહુમાનપૂર્વક પૂજન કરવું. HORROR ROAD

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134