Book Title: Epigraphia Indica Vol 26
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
No. 36]
RAJGĦAT PLATES OF GOVINDACHANDRADEVA: V. 8. 1197
3
73
23 देिवस्य पूजा विधाय हविषा हविर्भुज इत्या मातापिचोरामनव पुस्खयशोभि
हाये गोकाकुशलता24 पूतकरतलोदकपूर्वक'मस्माभिः भारद्वाजगोपाय भारद्वाजागिरसवत्मविःप्रवरायः जतना
यिव25 पौत्राय भांमुपुत्राय भतपाणिस(ग)र्मणे ब्राणायाचंद्रा यावच्छासनोवत्व प्रदत्तो
मत्वा यथादीयमान26 भागभोगकरप्रवणिकरतुरुष्कदाप्रभृतिसादायानानात्रवणा(ण)विधेयोभूय दास्वथेति ।
भवन्ति चाच 27 पुण्यनोकाः ॥ भूमिं यः प्रतिग्रजाति यच भूमिं प्रयच्छति । उभौ तौ पुस्खक
आणी नियतं स्वर्गगामिनौ [१०॥*] शंखं भ28 द्रासनं च्छ(छ) वरावा(खा) वरवारणाः । भूमिदानस्य चिज्ञानि फलमेतत्पुरन्दर
[११॥*] षष्ठि (ष्टिं) वर्षसहवा(मा)षि वने वसति भूमि29 दः पाच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।[१२॥"] स्वदत्ता परदत्ता
वा यो हरेत वश(सुन्धरां । स विष्ठायां क्वमिभूत्वा [पि]30 भिः सह मन्नति ।[१३॥*] तडागानां सह(से)ण वाजपेयस(शतेन च । गवां
कोटिप्रदानेन भूमिहर्ता न सध्यति ।[१४॥*] व(बहुभिर्वसुधा भु31 मा राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस तदा फलम् ॥[१॥*]
सुवर्णमेकं गामेको भूमेरप्येकमलं । 32 हरन(ब)रकमानोति यावदाइतसंप्रवम् [१६॥*] वातावविश्वममिदं वसुधाधिप(प)त्य
मापातमात्रमधुरा विषयोपभोगाः । प्रा33 णास्तुणाग्रजलविंदुसमा नराणां धर्मः सखा परमही परलोकयाने ॥[१७॥*] सर्वा
नेताभाविनी भूमिपालान्भूयो भू34 यो याचते रामभद्रः । सामान्योयं धर्मसेतुपाणां काले काले पालनीयो भवतिः
॥[१८॥*] अस्मनोगे व्यतिक्रान्ते । 35 यः कषिवृपतिर्भवेत् । तस्याहं करलग्नोसि सा(या)सनं मा व्यतिक्रमदिति
[१॥*] यो ।
1 The anusvara here is redundant. *Read tri-pravarays. The kakapada sign occurs here. Between the two dandas occurs an ornamental design. • Expressed by a symbol. •Ornamental design. XVI-1-5

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448