________________
No. 36]
RAJGĦAT PLATES OF GOVINDACHANDRADEVA: V. 8. 1197
3
73
23 देिवस्य पूजा विधाय हविषा हविर्भुज इत्या मातापिचोरामनव पुस्खयशोभि
हाये गोकाकुशलता24 पूतकरतलोदकपूर्वक'मस्माभिः भारद्वाजगोपाय भारद्वाजागिरसवत्मविःप्रवरायः जतना
यिव25 पौत्राय भांमुपुत्राय भतपाणिस(ग)र्मणे ब्राणायाचंद्रा यावच्छासनोवत्व प्रदत्तो
मत्वा यथादीयमान26 भागभोगकरप्रवणिकरतुरुष्कदाप्रभृतिसादायानानात्रवणा(ण)विधेयोभूय दास्वथेति ।
भवन्ति चाच 27 पुण्यनोकाः ॥ भूमिं यः प्रतिग्रजाति यच भूमिं प्रयच्छति । उभौ तौ पुस्खक
आणी नियतं स्वर्गगामिनौ [१०॥*] शंखं भ28 द्रासनं च्छ(छ) वरावा(खा) वरवारणाः । भूमिदानस्य चिज्ञानि फलमेतत्पुरन्दर
[११॥*] षष्ठि (ष्टिं) वर्षसहवा(मा)षि वने वसति भूमि29 दः पाच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।[१२॥"] स्वदत्ता परदत्ता
वा यो हरेत वश(सुन्धरां । स विष्ठायां क्वमिभूत्वा [पि]30 भिः सह मन्नति ।[१३॥*] तडागानां सह(से)ण वाजपेयस(शतेन च । गवां
कोटिप्रदानेन भूमिहर्ता न सध्यति ।[१४॥*] व(बहुभिर्वसुधा भु31 मा राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस तदा फलम् ॥[१॥*]
सुवर्णमेकं गामेको भूमेरप्येकमलं । 32 हरन(ब)रकमानोति यावदाइतसंप्रवम् [१६॥*] वातावविश्वममिदं वसुधाधिप(प)त्य
मापातमात्रमधुरा विषयोपभोगाः । प्रा33 णास्तुणाग्रजलविंदुसमा नराणां धर्मः सखा परमही परलोकयाने ॥[१७॥*] सर्वा
नेताभाविनी भूमिपालान्भूयो भू34 यो याचते रामभद्रः । सामान्योयं धर्मसेतुपाणां काले काले पालनीयो भवतिः
॥[१८॥*] अस्मनोगे व्यतिक्रान्ते । 35 यः कषिवृपतिर्भवेत् । तस्याहं करलग्नोसि सा(या)सनं मा व्यतिक्रमदिति
[१॥*] यो ।
1 The anusvara here is redundant. *Read tri-pravarays. The kakapada sign occurs here. Between the two dandas occurs an ornamental design. • Expressed by a symbol. •Ornamental design. XVI-1-5