Book Title: Epigraphia Indica Vol 26
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
324
EPIGRAPHIA INDICA.
(VOL. XXVI.
3 [प्तमात मिरमिवळिताना कार्तिकेवपरिरक्षमाप्तकल्यागिपरं]परामां भगवानारायणप्र
4 [सादसमासारितवराहलाञ्छना[ग]वीकृतावमही भूतां] चालिक्यानां कुलमलं.
bकरिष्णोरश्वपावभूषस्नानपवित्रीकृतगात्रस्य मोपुल के शिवल्लममहाराजस्य
6 [स]न: पराकमाकान्तवनवास्यादिपरनृपतिमममणिबद्धविशुबकीर्तिः] 7 [को]र्तिवर्मपृथिवीवल्लभमहाराजस्तस्मात्मजस्तारसमक्तमकलोत8 [राप]वेश्वरश्रीहर्षवर्मनपराजयोपात्तपरमेश्वरसम्ब[स्त*]स्य स[स्या 'अयभी9 [पृथिवी वल्लभमहाराजाधिराजपरमेश्वरस्य प्रियवनयस्य प्र[शातनय10 [स्य सङ्गमात्रसहायस्य विकलाभिषानिप्र वरतुरंगमेकेनवोत्सारिता 11 [शेषविजिगीषोरवनिपतित्रितयान्तरितां स्व]गुरो[*] श्रियमात्मसात्कृत्य] 12 [प्रभावकुलिशवलितपा]डएकोळ [केरळकळभ्रप्रभृतिभू[भ]
Second Plate ; First Side.
13 [सभ्रविभ्रमस्यानन्या वन काञ्चीपतिमुकुटचुंक्तिपादांबुजस्य वि14 कमादित्यसत्याब[यधीथिवी वल्लभ[महाराजाधिराजपरमेश्व
16 रभट्टारकस्य प्रियसू[नो पि][राशया बालेन्दुशेखरस्य तारकारा[ति]रि16 व दैत्यबलमतिसमुद्धतं [राज्यकाञ्ची]पतिबलमवष्टभ्य कर17 वीकृतकमे वि)रपारसौकसि[हलादि]द्वीपाधिपस्य सकलोतरा18 पथनाथमथनोपार्जितोणितपाळिजाविसमस्तपारमश्वयं19 चिह्नस्य विनयादित्यसत्याश्रयश्रीपृथिवीवल्लभमहाराजाधिराज20 परमेश्वरभट्टारकस्य प्रियात्मजश्शशव एवाषिगताशेषास्त्र शा]21 [स्त्रो] दक्षिणाशाविजयिनि पितामहे समुन्मूलितनिखिलकण्टक
22 [संहतिक्त्तरापथविजिगीषो[गुरोर]प्रत एवाह[वव्यापा
There is a crack in the plate here. [Reading seems to be Chëra.-N. L. R.]

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448