SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 324 EPIGRAPHIA INDICA. (VOL. XXVI. 3 [प्तमात मिरमिवळिताना कार्तिकेवपरिरक्षमाप्तकल्यागिपरं]परामां भगवानारायणप्र 4 [सादसमासारितवराहलाञ्छना[ग]वीकृतावमही भूतां] चालिक्यानां कुलमलं. bकरिष्णोरश्वपावभूषस्नानपवित्रीकृतगात्रस्य मोपुल के शिवल्लममहाराजस्य 6 [स]न: पराकमाकान्तवनवास्यादिपरनृपतिमममणिबद्धविशुबकीर्तिः] 7 [को]र्तिवर्मपृथिवीवल्लभमहाराजस्तस्मात्मजस्तारसमक्तमकलोत8 [राप]वेश्वरश्रीहर्षवर्मनपराजयोपात्तपरमेश्वरसम्ब[स्त*]स्य स[स्या 'अयभी9 [पृथिवी वल्लभमहाराजाधिराजपरमेश्वरस्य प्रियवनयस्य प्र[शातनय10 [स्य सङ्गमात्रसहायस्य विकलाभिषानिप्र वरतुरंगमेकेनवोत्सारिता 11 [शेषविजिगीषोरवनिपतित्रितयान्तरितां स्व]गुरो[*] श्रियमात्मसात्कृत्य] 12 [प्रभावकुलिशवलितपा]डएकोळ [केरळकळभ्रप्रभृतिभू[भ] Second Plate ; First Side. 13 [सभ्रविभ्रमस्यानन्या वन काञ्चीपतिमुकुटचुंक्तिपादांबुजस्य वि14 कमादित्यसत्याब[यधीथिवी वल्लभ[महाराजाधिराजपरमेश्व 16 रभट्टारकस्य प्रियसू[नो पि][राशया बालेन्दुशेखरस्य तारकारा[ति]रि16 व दैत्यबलमतिसमुद्धतं [राज्यकाञ्ची]पतिबलमवष्टभ्य कर17 वीकृतकमे वि)रपारसौकसि[हलादि]द्वीपाधिपस्य सकलोतरा18 पथनाथमथनोपार्जितोणितपाळिजाविसमस्तपारमश्वयं19 चिह्नस्य विनयादित्यसत्याश्रयश्रीपृथिवीवल्लभमहाराजाधिराज20 परमेश्वरभट्टारकस्य प्रियात्मजश्शशव एवाषिगताशेषास्त्र शा]21 [स्त्रो] दक्षिणाशाविजयिनि पितामहे समुन्मूलितनिखिलकण्टक 22 [संहतिक्त्तरापथविजिगीषो[गुरोर]प्रत एवाह[वव्यापा There is a crack in the plate here. [Reading seems to be Chëra.-N. L. R.]
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy