Book Title: Epigraphia Indica Vol 26
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India
View full book text
________________
EPIGRAPHIA INDICA.
[VOL.XXVI.
Second Plate; First Side. 13 व रत्नरपिहितश्चकार सफल यस्त्यासिंहासन (नम्) । निश्श14 कोंकतटे गृहीतसमरी चालुक्यचोलाषिपौ कृत्वा रायपि15 तामहेति महतीमा प्रसिद्धि गतः [1 eu*] तस्माद्विजयादित्यस्सत्यवता16 माणोर्गुणः प्रगुणः [*] जातस्स यस्य कीर्तिविलसति लोके पताकेव ॥[१०॥*] 17 जातोस्माज्जयकेशिदेवनृपतिस्सी(स्सा)क्षादिवाघोक्षजः लोणीर18 सणवक्षिणस्सुमनसामानंदसंबोहंदः । यो बाल्यो(बाल्ये)पि यशोदयाप19 रिगतस्सत्योल्लसन्मानसो वृष्टोदारपराक्रमो ब(ब)लिजये 20 लक्ष्म्या समालिंगितः ॥११॥*] अस्योसा(सा)हसखस्य साहसवतो निस्सं(श्श)क21 सौ(शौर्यस्थिते:(ते)माहात्मा महनीयमानमहसः किं वर्णयामो वयम् । 22 यस्मै विस्मयवान्वितीर्य विधिना सर्बस्वभूतां सुतां सार्थ वाजिगजन23 जेन पृथिवीनाथः कृतार्थोभवत् ॥[१२॥*] कृतभोगपुरावासो वि24 लासवसतिपः । स पुष्णनर्मिसार्थस्य विविषार्थमनोरवान् ।[१३॥*] 25 सरित्सह्याविसंभूता शैवलि गर्भिरतरा [[*] मलप्रहारिणीत्यस्ति ता
Second Plate ; Second Side. 26. पपापापहारिणी ।[१४॥*] भत्रक्षेत्रमयोद्भूतस्कूजजिनमार्जनात् । प्रा. 27 प्ता परशुरामस्य स्वस्य नाम्नो यथार्थतान्(म्) ।[१५॥*] तस्यास्तीरेस्ति भगवान 28 स्वयंभूर्भुक्तिमुक्तिवः । शंभुः प्रसिद्धस्थो(स्थौल्येन गलगेस्व(श्व)रसंशया ।।१६॥*] 29 दत्तभक्तजनानन्दः पलसीदेशभूषण(णम्) । प्रकटीकृतमाहात्म्यस्तत्त30 दरसमर्पणात् ।। १७॥*] तस्मै पूजोपचारार्थ जीर्णोद्धरणकर्मणे । त31 [षा] चैत्रपवित्रादिपर्वणे सत्रसिद्धये ॥ १८॥*] तत्तद्भोगविभूत्यर्थ 32 भक्तिनिर्भ(भ)रमानसः । महामाहेस्व(इव)रः प्रादाज्जयकेशिमही33 पतिः ।।१९॥*] कंपणे कालगिर्याल्ये कूपट्टोग्गरिकाभिधं(षम् ।) प्रामं त्रिभोग34 संपन्नं सर्ववा(बा)पाविवज्जितं(तम्) [ २०॥*] नमस्यं सर्वलोकस्य यावदाचंद्रता
' Thian appearn more likons.

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448