SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL.XXVI. Second Plate; First Side. 13 व रत्नरपिहितश्चकार सफल यस्त्यासिंहासन (नम्) । निश्श14 कोंकतटे गृहीतसमरी चालुक्यचोलाषिपौ कृत्वा रायपि15 तामहेति महतीमा प्रसिद्धि गतः [1 eu*] तस्माद्विजयादित्यस्सत्यवता16 माणोर्गुणः प्रगुणः [*] जातस्स यस्य कीर्तिविलसति लोके पताकेव ॥[१०॥*] 17 जातोस्माज्जयकेशिदेवनृपतिस्सी(स्सा)क्षादिवाघोक्षजः लोणीर18 सणवक्षिणस्सुमनसामानंदसंबोहंदः । यो बाल्यो(बाल्ये)पि यशोदयाप19 रिगतस्सत्योल्लसन्मानसो वृष्टोदारपराक्रमो ब(ब)लिजये 20 लक्ष्म्या समालिंगितः ॥११॥*] अस्योसा(सा)हसखस्य साहसवतो निस्सं(श्श)क21 सौ(शौर्यस्थिते:(ते)माहात्मा महनीयमानमहसः किं वर्णयामो वयम् । 22 यस्मै विस्मयवान्वितीर्य विधिना सर्बस्वभूतां सुतां सार्थ वाजिगजन23 जेन पृथिवीनाथः कृतार्थोभवत् ॥[१२॥*] कृतभोगपुरावासो वि24 लासवसतिपः । स पुष्णनर्मिसार्थस्य विविषार्थमनोरवान् ।[१३॥*] 25 सरित्सह्याविसंभूता शैवलि गर्भिरतरा [[*] मलप्रहारिणीत्यस्ति ता Second Plate ; Second Side. 26. पपापापहारिणी ।[१४॥*] भत्रक्षेत्रमयोद्भूतस्कूजजिनमार्जनात् । प्रा. 27 प्ता परशुरामस्य स्वस्य नाम्नो यथार्थतान्(म्) ।[१५॥*] तस्यास्तीरेस्ति भगवान 28 स्वयंभूर्भुक्तिमुक्तिवः । शंभुः प्रसिद्धस्थो(स्थौल्येन गलगेस्व(श्व)रसंशया ।।१६॥*] 29 दत्तभक्तजनानन्दः पलसीदेशभूषण(णम्) । प्रकटीकृतमाहात्म्यस्तत्त30 दरसमर्पणात् ।। १७॥*] तस्मै पूजोपचारार्थ जीर्णोद्धरणकर्मणे । त31 [षा] चैत्रपवित्रादिपर्वणे सत्रसिद्धये ॥ १८॥*] तत्तद्भोगविभूत्यर्थ 32 भक्तिनिर्भ(भ)रमानसः । महामाहेस्व(इव)रः प्रादाज्जयकेशिमही33 पतिः ।।१९॥*] कंपणे कालगिर्याल्ये कूपट्टोग्गरिकाभिधं(षम् ।) प्रामं त्रिभोग34 संपन्नं सर्ववा(बा)पाविवज्जितं(तम्) [ २०॥*] नमस्यं सर्वलोकस्य यावदाचंद्रता ' Thian appearn more likons.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy