Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

View full book text
Previous | Next

Page 10
________________ 10 प्रस्तावः। ___ अस्मिन्व्याकरणे पाणिनीयव्याकरणतो बहूनि भेदस्थलानि वर्तन्ते । तानि च प्रायो यथामति प्रदयन्ते । १ लदन्ताः समानाः १. १. ७. पाणिनीये दीर्घलकारो नास्ति । २ कसमासेऽध्यर्धः १. १. ४१. ३ अर्धपूर्वपदः पूरणः १. १. ४२. सूत्रद्वयं पाणिनीये नास्ति । ४ लत ऋल अलभ्यां वा १. २. ३. पाणिनीये दीर्घलकाराभावात् पक्षोदाहरणे लकार इत्यत्र ऋकार इत्येव भवति । ५ ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार् १. २. ७. पाणि नीये वत्सरशब्दो नास्ति। ६ अनाङ्माङो दीर्घाद्वा छः १. ३. २८. पाणिनीये तुगागमरिधा नात्पूर्वावयवत्वम् । इह तूत्तरावयवत्वम् । ७ प्लुताद्वा १. ३. २९. पाणिनीये प्लुताद्विधिर्नास्ति । ८ शिट्याद्यस्य द्वितीयो वा १. ३. ५९. ख्षीरम् । क्षीरम् ॥ अफ्सराः । अप्सराः ॥ अपदान्तेऽप्यत्रोदाहृतम् । पाणिनीये तु चयो द्वितीयाः शरि पुष्करसादेरिति पदान्त एवेति भाति । ९ भिस ऐस् १. १. २. अतिजरसैरित्युदाहृतं वृत्तिकृदनुसृतं किन्तु भाष्यविरुद्धम् । १० नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा १. ४. १०. अयग्रहण मधिकम् । पाणिनीये त्रयाः इत्येव । अत्र तु त्रये त्रयाः इति । ११ जरसो वा १. ४. ६०. पाणिनीये नैतत् । १२ नि वा १. ४. ८९. पाणिनीये नैतत् । किं तु कौमुद्यां नित्या त्परादपि नुमः प्रागतृन्निति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । इति रूपद्वयं साधितम् । १३ यजसृजमृजराजभ्राजभ्रस्जत्रश्चपरिव्राजः शः षः २. १. ८७. पाणिनीये तु व्रश्वभ्रस्ज० ८. २. ३६. इत्यत्र छस्यापि षकार उक्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 628