Book Title: Digambar Jain Vratoddyapan Sangrah
Author(s): Fulchand Surchand Doshi
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 9
________________ २] दि. जैन व्रतोद्यापन संग्रह । सीतानदीविद्धमहाह्रदस्थान् हृदेश्वरान्नागकुमारदेवान् । पयः पटीराक्षतपुष्पहव्यप्रदीपधूपोद्धफलैः प्रयक्ष्ये ॥४॥ ॐ ह्रीं सीताविद्धमहाह्रददेवेभ्यः इदं जलादि अर्घ० । सीतोत्तरामध्यमहाह्रदस्थान हृदेश्वरान्नागकुमारदेवान् । पयः पटीराक्षत• ॥५॥ ॐ ह्रीं सीतोदाविद्ध महाह्रददेवेभ्यः इदं जलादि अर्घ० । क्षीरोदकालोदकतीर्थवति श्रीमागधादीनमरानशेषान् । पयः पटीराक्षत० ॥ ६ ॥ ॐ ह्रीं लवणोदकालोदमागधादि तीर्थ देवेभ्यः इदं जलादि० । सीतातदन्त्यद्वयतीर्थवर्ति श्रीमागधादीनमरानशेषान । पयः पटीराक्षत० ॥ ७॥ ___ॐ ह्रीं सीतासीतोदामागधादि तीर्थ देवेभ्यः जलादि० । समुद्रनाथांल्लवणोदमुख्यसंख्याव्यतीतांबुधिभूतिभोक्तन् । पयः पटीराक्षत० ॥ ८॥ ___ॐ ह्रीं संख्यातीत समुद्रदेवेभ्यः जलादि अर्घ० । लोकप्रसिद्धोत्तमतीर्थदेवान्नंदीश्वरद्वीपसरः स्थितादीन् । पयः पटीराक्षत० ॥९॥ ॐ ह्रीं लोकाभिमततीर्थ देवेभ्यः इदजलादि अर्घ० । गंगादयः श्रीप्रमुखाश्चदेव्यः श्रीमागधाद्याश्च समुद्रनाथाः। हृदैशिनोऽन्येऽपि जलाशयेशास्ते सारयन्त्वस्य जिनोचितांमः॥१०॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 408