________________
२] दि. जैन व्रतोद्यापन संग्रह । सीतानदीविद्धमहाह्रदस्थान् हृदेश्वरान्नागकुमारदेवान् । पयः पटीराक्षतपुष्पहव्यप्रदीपधूपोद्धफलैः प्रयक्ष्ये ॥४॥
ॐ ह्रीं सीताविद्धमहाह्रददेवेभ्यः इदं जलादि अर्घ० । सीतोत्तरामध्यमहाह्रदस्थान हृदेश्वरान्नागकुमारदेवान् । पयः पटीराक्षत• ॥५॥
ॐ ह्रीं सीतोदाविद्ध महाह्रददेवेभ्यः इदं जलादि अर्घ० । क्षीरोदकालोदकतीर्थवति श्रीमागधादीनमरानशेषान् । पयः पटीराक्षत० ॥ ६ ॥
ॐ ह्रीं लवणोदकालोदमागधादि तीर्थ देवेभ्यः इदं जलादि० । सीतातदन्त्यद्वयतीर्थवर्ति श्रीमागधादीनमरानशेषान । पयः पटीराक्षत० ॥ ७॥ ___ॐ ह्रीं सीतासीतोदामागधादि तीर्थ देवेभ्यः जलादि० । समुद्रनाथांल्लवणोदमुख्यसंख्याव्यतीतांबुधिभूतिभोक्तन् । पयः पटीराक्षत० ॥ ८॥ ___ॐ ह्रीं संख्यातीत समुद्रदेवेभ्यः जलादि अर्घ० । लोकप्रसिद्धोत्तमतीर्थदेवान्नंदीश्वरद्वीपसरः स्थितादीन् । पयः पटीराक्षत० ॥९॥
ॐ ह्रीं लोकाभिमततीर्थ देवेभ्यः इदजलादि अर्घ० । गंगादयः श्रीप्रमुखाश्चदेव्यः श्रीमागधाद्याश्च समुद्रनाथाः। हृदैशिनोऽन्येऽपि जलाशयेशास्ते
सारयन्त्वस्य जिनोचितांमः॥१०॥