Book Title: Dictionaries Tantrashastra
Author(s): Ramkumar Rai
Publisher: Prachya Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्राभिधानम् कः क्रोधीशो मुखं चक्री व्रतदेवः सुरो रविः । खश्चण्डो देवि ! चण्डेश ऋद्धिश्चव तथा गदी ।। १३ ॥ ग-कारो देवि ! शारङ्गी स्मृति: पञ्चान्तकोऽपि च । घ-कारश्च महेशानि ! खड्गी चैव शिवोत्तमः ॥ १४ ॥ ड-कारश्चैव रुद्रश्च शङ्खी चैव वरानने !। प-कारः कूर्चसंज्ञः स्यात् कथितश्च प्रिये ! हली ॥ १५ ।। छ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे !। जः शिवोऽचिमहेशानि ! शूली च चतुराननः ॥ १६ ॥ झः पाशी स्यादजेशश्च ज-कारः सर्वकोऽङ्कुथी । ट-कारो देवि ! सोमेशो मुकुन्दश्च प्रकीर्तितः ।। १७ ॥ ठ-कारो लाङ्गली चन्द्रो नन्दयोनिगात्मजे !। ड-कारश्च महेशानि ! खड्गार्धाकारसंज्ञकः ॥ १८ ॥ ढ-कारश्चार्धनारीशो नवश्च परमेश्वरि !। नकारश्चाप्युमाकान्तो विज्ञेयो नरजित् प्रिये ! ॥ १६ ॥ त-कारो हरिराख्यात आपटी च वरानने !। थ-कारो देवदेवेशि ! कुष्ठो दण्डी च कीत्तितः ॥ २० ॥ द-कारः पत्यसंज्ञः स्यादद्रिश्च परमेश्वरिः । ध-कारश्च महेशानि ! मीनः सानुग एव च ॥ २१ ॥ न-कारो मेषसंज्ञः स्याद्दी/ सौरिश्च कोत्तितः । प-कारो लोहित: पावं शूरश्च परमेश्वरि !॥ २२ ॥ फ-कारश्च महेशानि ! शिखी चव जनार्दनः । ब-कारो भूधरश्चव दश गण्डो वरानने ! ॥ २३ ।। भ-कारश्च द्विवचनो विश्वमूत्तिश्च कीर्तितः । म-आदित्यो महाकालो वैकुण्ठोऽपि विषं प्रिये ! ॥ २४ ॥ य-कारः पवनः कालो पुरुषोत्तम एव च । रोऽसुः पञ्चकसीशोऽग्निरंकुशं परगुविणी ॥ २५ ॥ ल-कारश्च पिनाकीश इन्द्रांशी स्वर्बलानुजः ।। व.कारो वरुणो बालो मेद: खड्नीश्वरोऽजरः ॥ २६ ।। श-कारश्च महेशानि ! वृषध्न: कथितो वकः । ष-कारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः ॥ २७ ॥ सः कुली शक्तिराख्यातो हंसो दु:खीशसंज्ञकः ।। भृगुर्देवो च परमा चन्द्रोऽपि परमेश्वरि ! ॥ २८ ॥
२०
२५
३०
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 180