Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
काव्यमाला ।
मन्ये जगदुः । तदुभाववादिनां चामी विकल्पाः संभवन्ति । तत्र केचि -
चेत्, बुद्ध्यारोपितत्वादेव भविष्यत्वहानिः । अतो भूतकालोन्मेषात्परोक्षाद्विशिष्टाद्यतनत्वप्रेतिभानाभावाच्चे लिटा प्रयोगः कृतः - जगदुरिति । तद्व्याख्यानायैव संभाव्यदूषणं प्रकटयिष्यति । संभावनापि नेयमसंभवतो युक्ता, अपि तु संभवत एव । अन्यथा . संभावनानामपर्यवसानं स्यात्, दूषणानां च । अतः संभावनानामभिधायिष्यमाणानां समर्थयितुं पूर्वं संभैवन्तीत्याह । संभाव्यन्त इति तूच्यमानं पुनरुक्तार्थमेव स्यात् । न च संभवस्य संभावना । अपि तु सा वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः । नन्वसंभवद्वस्तुमूलया संभावनया यत्संभावितं तद्दूषयितुमशक्यमित्याशङ्कयाह - विकल्पा इति । नैं तु वस्तु संभवति तादृक् यत इयं संभावना । अपि तु विकल्प एव । ते च तत्त्वावबोधवन्ध्यतया स्फुरेयुरपि । अत एव 'आचक्षीरन्' इत्यादयोऽत्र संभावनाविषया लिङ्प्रयोगा अतीतपरमार्था एव पर्यवस्यन्ति । यथा - 'यदि नामास्य कायस्य यदन्तस्तद्बहिर्भवत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥' इत्यत्रार्थाद्यद्येवं काव्यस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव । यदि न स्यात्ततः किं स्यादित्यैनेनापि किं वृत्तम्, यदि न पूर्वं भवनस्य संभावनेत्ययमेवार्थः । इत्यलमप्रकृतेन बहुना । तत्र समयापेक्षणेन शब्दोऽर्थप्रतिपादक इति कृत्वा वाच्यव्यतिरिक्तं नास्ति व्यक्त्यम् । सदपि वा तदभिधाक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम् । तदनाक्षिप्तमपि वा न वक्तुं शक्यम्, कुमारीष्विव भर्तृसुखमतद्वित्सु । तत्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः । तत्राभावविकल्पस्य त्रयः प्रकाराः । शब्दार्थगुणालंकाराणामेव शब्दार्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य काव्यस्यानन्यशोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः । यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः । अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालंकारे वान्तर्भवति । नामान्तरकरणे तु कियदिदं पाण्डित्यम् । अथापि गुणेष्वलंकारेषु वन्तर्भावः, तथापि किंचिद्विशेषैलेशमाश्रित्य नौमान्तरमात्रम् । उपमा
१८
१. 'तत्र' क-ख-पुस्तकयोर्नास्ति.
१. ‘प्रतिभानात्' ख. २. 'च' क-ख- पुस्तकयोर्नास्ति. ३. 'संभवतीत्याह' ग. ४. 'संभवन्तीति संभाव्यन्त इति' क ख ५. 'संभावस्यापि' ख. ६. 'ननु च' ग. ७. 'न वस्तुसंभावना तादृक्क्रियत इयं' ग. ८. 'विकल्प एव' क-ख. ९. 'अर्थात् ' ग- पुस्तके नास्ति. १०. 'तदेव' क ख. ११. ' इत्यत्रापि किं वृतं यदि पूर्ववन्न भवनसंभावनेत्ययमेवार्थः ' ग. १२. 'अमिधावृत्त्या' ग. १३. 'शब्दानुगतार्थ' ख. १४. 'शक्यते' ख. १५. 'इति' ग. १६. 'प्रधानानि' ग. १७. ' काव्यस्य न शोभा' ग. १८. 'द्वितीयः प्रकारः ' ग. १९. 'वा नान्तर्भावः' ग. २०. 'अविशेष' ग. २१. 'नामान्तरकरणम्' ग.
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 258