________________
काव्यमाला ।
मन्ये जगदुः । तदुभाववादिनां चामी विकल्पाः संभवन्ति । तत्र केचि -
चेत्, बुद्ध्यारोपितत्वादेव भविष्यत्वहानिः । अतो भूतकालोन्मेषात्परोक्षाद्विशिष्टाद्यतनत्वप्रेतिभानाभावाच्चे लिटा प्रयोगः कृतः - जगदुरिति । तद्व्याख्यानायैव संभाव्यदूषणं प्रकटयिष्यति । संभावनापि नेयमसंभवतो युक्ता, अपि तु संभवत एव । अन्यथा . संभावनानामपर्यवसानं स्यात्, दूषणानां च । अतः संभावनानामभिधायिष्यमाणानां समर्थयितुं पूर्वं संभैवन्तीत्याह । संभाव्यन्त इति तूच्यमानं पुनरुक्तार्थमेव स्यात् । न च संभवस्य संभावना । अपि तु सा वर्तमानतैव स्फुटेति वर्तमानेनैव निर्देशः । नन्वसंभवद्वस्तुमूलया संभावनया यत्संभावितं तद्दूषयितुमशक्यमित्याशङ्कयाह - विकल्पा इति । नैं तु वस्तु संभवति तादृक् यत इयं संभावना । अपि तु विकल्प एव । ते च तत्त्वावबोधवन्ध्यतया स्फुरेयुरपि । अत एव 'आचक्षीरन्' इत्यादयोऽत्र संभावनाविषया लिङ्प्रयोगा अतीतपरमार्था एव पर्यवस्यन्ति । यथा - 'यदि नामास्य कायस्य यदन्तस्तद्बहिर्भवत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥' इत्यत्रार्थाद्यद्येवं काव्यस्य दृष्टता स्यात्तदैवमवलोक्येतेति भूतप्राणतैव । यदि न स्यात्ततः किं स्यादित्यैनेनापि किं वृत्तम्, यदि न पूर्वं भवनस्य संभावनेत्ययमेवार्थः । इत्यलमप्रकृतेन बहुना । तत्र समयापेक्षणेन शब्दोऽर्थप्रतिपादक इति कृत्वा वाच्यव्यतिरिक्तं नास्ति व्यक्त्यम् । सदपि वा तदभिधाक्षिप्तं शब्दावगतार्थबलाकृष्टत्वाद्भाक्तम् । तदनाक्षिप्तमपि वा न वक्तुं शक्यम्, कुमारीष्विव भर्तृसुखमतद्वित्सु । तत्रय एवैते प्रधानविप्रतिपत्तिप्रकाराः । तत्राभावविकल्पस्य त्रयः प्रकाराः । शब्दार्थगुणालंकाराणामेव शब्दार्थशोभाकारित्वाल्लोकशास्त्रातिरिक्तसुन्दरशब्दार्थमयस्य काव्यस्यानन्यशोभाहेतुः कश्चिदन्योऽस्ति योऽस्माभिर्न गणित इत्येकः प्रकारः । यो वा न गणितः स शोभाकार्येव न भवतीति द्वितीयः । अथ शोभाकारी भवति तर्ह्यस्मदुक्त एव गुणे वालंकारे वान्तर्भवति । नामान्तरकरणे तु कियदिदं पाण्डित्यम् । अथापि गुणेष्वलंकारेषु वन्तर्भावः, तथापि किंचिद्विशेषैलेशमाश्रित्य नौमान्तरमात्रम् । उपमा
१८
१. 'तत्र' क-ख-पुस्तकयोर्नास्ति.
१. ‘प्रतिभानात्' ख. २. 'च' क-ख- पुस्तकयोर्नास्ति. ३. 'संभवतीत्याह' ग. ४. 'संभवन्तीति संभाव्यन्त इति' क ख ५. 'संभावस्यापि' ख. ६. 'ननु च' ग. ७. 'न वस्तुसंभावना तादृक्क्रियत इयं' ग. ८. 'विकल्प एव' क-ख. ९. 'अर्थात् ' ग- पुस्तके नास्ति. १०. 'तदेव' क ख. ११. ' इत्यत्रापि किं वृतं यदि पूर्ववन्न भवनसंभावनेत्ययमेवार्थः ' ग. १२. 'अमिधावृत्त्या' ग. १३. 'शब्दानुगतार्थ' ख. १४. 'शक्यते' ख. १५. 'इति' ग. १६. 'प्रधानानि' ग. १७. ' काव्यस्य न शोभा' ग. १८. 'द्वितीयः प्रकारः ' ग. १९. 'वा नान्तर्भावः' ग. २०. 'अविशेष' ग. २१. 'नामान्तरकरणम्' ग.