Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१ उक्ष्योतः]
ध्वन्यालोकः । दाचक्षीरन्-शब्दार्थशरीरं तावत्काव्यम् । तस्य शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसंघटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयोऽपि याः कैश्चिदुप
विच्छित्तिप्रकाराणामसंख्यत्वात् । तथापि गुणालंकारव्यतिरिक्तवाभाव एव । तावन्मात्रेण च किं केल्यम् । अन्यस्यापि वैचित्र्यस्य शक्योत्प्रेक्ष्यत्वात् । चिरंतनैहि भरतमुनिप्रभृतिभिर्यमकोपमे शब्दार्थालंकारत्वेनेष्टे । तत्प्रपञ्चदिक्प्रदर्शनं वन्यैरलंकारकारैः कृतम् । तत्र यथा 'कर्मण्यण्' इत्यत्र कुम्भकाराद्युदाहरणं श्रुखा खयं नगरकारादिशब्दा उत्प्रेक्ष्यन्ते । तावता क आत्मनि बहुमानः । एवं प्रकृतेऽपीति तृतीयः प्रकारः। एवमेकस्त्रिधाविकल्पः अन्यौ च द्वौ इति पञ्च विकल्पा इति तात्पर्यार्थः । तानेव क्रमेणाह-शब्दार्थशरीरं तावदित्यादिना । तावद्हणेन कस्याप्यत्र न विप्रतिपत्तिरिति दर्शयति । तंत्र शब्दार्थो न तावद्ध्वनिः । संज्ञामात्रे हि को गुणः । अथ शब्दार्थयोश्चारुत्वं स ध्वनिः । तथापि द्विविधं चारुत्वम्-खरूपमात्रनिष्ठम् , संघटनाश्रितं च । तत्र शब्दानां स्वरूपमात्रकृतं चारुत्वं शब्दालंकारेभ्यः । संघटनाश्रितं तु शब्दगुणेभ्यः । एवमर्थानां चारुवं खरूपमात्रनिष्ठमुपमादिभ्यः । संघटनापर्यवसितं वर्थगुणेभ्य इति न गुणालंकारव्यतिरिक्तो ध्वनिः कश्चित् । संघटनाधर्मा इति । शब्दार्थयोरिति शेषः । यद्गुणालंकारव्यतिरिक्तं तच्चारुत्वकारि न भवति । नित्यानित्यदोषा असाधुदुःश्रवादय इव । चारुत्वहेतुश्च ध्वनिः । तन्न तद्यतिरिक्त इति व्यतिरेकी। ननु वृत्तयो रीतयश्च यथा गुणालंकारव्यतिरिक्ताश्चारुत्वहेतवश्च तथा ध्वनिरपि तद्यतिरिक्तश्च चारुत्वहेतुश्च भविष्यतीत्यसिद्धो व्यतिरेक इत्यनेनाभिप्रायेणाह-तदनतिरिक्तवृत्तय इति । नैव वृत्तिरीतीनां तद्व्यतिरिक्तत्वं सिद्धम् । तथा ह्यनुप्रासानामेव दीप्तमसृणमध्यमवर्णनीयोपयोगितया परुषत्वललितत्वमध्यमत्वखरूपविवेचनाय वर्गत्रयसंपादनार्थ तिस्रोऽनुप्रासजातयो वृत्तय इत्युक्ताः । वर्तन्तेऽनुप्रासभेदा आस्विति । यदाह'सरूपव्यानन्यासं तिसृष्वेतासु वृत्तिषु । पृथपृथगनुप्रासमुशन्ति' 'इति । पृथक्पृथ
१. 'काश्चित्' ग.
१. 'एव' ग-पुस्तके नास्ति. २. 'कृतम्' ग. ३. 'उत्प्रेक्षितत्वात्' ग. ४. 'एव शब्दार्थालंकृतित्वेनोक्ते' ग. ५. 'तानेव च' ग. ६. 'न' ग-पुस्तके नास्ति. ७. 'तत्र' ग-पुस्तके नास्ति. ८. 'अतः' क-ख. ९. 'मात्र' क-ख-पुस्तकयो स्ति. १०. 'दुःश्रवा इव' ख. ११. 'व्यतिरेकिहेतुः' ग. १२. 'अनेन' ग-पुस्तके नास्ति. १३. 'धनुप्रासादीनां' क-ख. १४. 'मध्य' ग. १५. 'खरूपव्यञ्जनान्यासान्' ग. १६. 'कवयस्तथेति' ग.
२ ध्व. लो.
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 258