Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ धर्मः | ततश्चैवं कृतनमस्कार एवममुना प्रकारेण पूर्वोक्तेन कृतो विहितो नमस्कारः प्रणामो येन मया स | ही कृतनमस्कारोऽहं स्वान्योपकृतिवांउया स्वस्यात्मनोऽन्येषां च परेषामुपकृतिरुपकारस्तस्यां वांबा स्वा| न्योपकृतिवांछा तया स्वान्योपकृतिवांग्या, अनेन कर्तुः श्रोतुश्चानंतरं प्रयोजनमुक्तं, परंपरं तु योरपि मुक्तिरिति वदये निधास्ये प्रकरणं लघुशास्त्रविशेषं नाम्ना नामधेयेन धर्मरत्नकरंमकं, धर्मस्य शुजाध्यवसायरूपस्य संबंधीनि रत्नानीव रत्नानि, पुण्यप्राणिनिरेव प्राप्यत्वादचिंत्यचिंतामणिकटप. त्वेन सकलसमीहितार्थप्रदायकत्वाच्च ज्ञानदर्शनचारित्ररूपाणि, दानशीलतपोनाक्नास्वजावानि, द. यादानदाक्षिण्यसौजन्यौदार्यगांजीयविनयनयप्रशमादिसत्पुरुषगुणगणरूपाणि च धर्मरत्नानि, तेषां करंमक व करंकस्तं धर्मरत्नकरंमकं वदये, इति श्लोकचतुष्टयार्थः. अथ प्रकरणाधिकारांस्तत्संख्यां च बिनणिषुः श्लोकपंचकमाह // मूलम् ।।-धर्माधर्मी ? जिने पूजा / गुरुजक्तिस्कृत्रिमा 3 // परोपकारः 5 संतोषः 5 / संसारासारतामतिः 6 // 1 // शोकशंकोः समुछेद 9–श्चेतसो निष्कषायिता - // सर्वलोकविरुहानां / दूरतः परिवर्जनं // 2 // दानं 10 शीलं 11 तपो 12 नावः 13 / शिष्टसंगो 14 वि. / P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 404