Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ धर्मः धः सप्रयोजनः // 1 // अतः प्रयोजनादिप्रतिपादनार्थ च, तत्र सर्वनीतिप्रणेतारमित्यादिश्लोकत्र येणानीष्टदेवतानमस्कारमाह, अयमेव चोक्तन्यायेन प्रत्यूहप्रतिहतिहेतुः, एवं कृतनमस्कार इत्या दिना श्लोकेन प्रयोजनादित्रयमुक्तं, तथाहि___ स्वान्योपकृतिवांउयेति वदता प्रयोजनमुक्तं, वये प्रकरणं नाना धर्मरत्नकरंमकमित्यनेन पु. नरिद प्रकरणमनिधेयतया निर्दिष्टं. अजिधानानिधेयलदणश्च संबंध इति समुदायाः , अवयवार्थों व्याख्यालदणानुरोधाद्योजनीयस्तच्चेदं-संहिता च पदं चैव / पदार्थः पदविग्रहः // चालनाप्रत्यवः स्थानं / व्याख्यातंत्रस्य षविधाः // 1 // इह च गमनिकामात्रफलत्वात्प्रस्तुतारं नस्य प्रायः संहितादिचर्चव्यपोहेन भावार्थकथन मेव क्रियते, शेषव्याख्यालक्षणयोजना तु स्वयमेव सुधिया वर्ण: नीया. तत्र सर्वनीतिप्रणेतारमित्यत्र नौमीति क्रिया, ततश्च नौमि स्तौमि, कं कर्मतापनं ? श्रीनाजिनंदनं, नाने निकुलकरस्य नंदनः पुत्रो नानिनंदनः, श्रिया लदम्योपलदितो नान्निनंदनः श्रीनानिनंदनो युगादिदेव इत्यर्थस्तं, किंविशिष्टं ? सर्वनीतिप्रणेतारं, सर्वाश्च ता नीतयश्च लोक लोकोत्तरव्यवहाराः सर्वनीतयस्तासां प्रणेता स्रष्टा सर्वनीतिप्रणेता तं, पुनरपि किंविशिष्टं ? सर्वधर्म P.P.AC. Gunratriasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 404