Book Title: Dharmratna Karanda Tika Part 01
Author(s): Vardhamansuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________ धर्मः | तथाविधप्रामादौ वसतां पायो न धर्मप्राप्तिरिति. कुजातिश्चांमालकोलिकादिका, तत्रापि समुत्पन्नो का जंतुः प्रायः पापेष्वेव रमते. कुत्सिता गतिरिति नरकतिर्यक्त्वमानुषत्वकुदेवत्वलदाणा कुत्सिता ग. तिः, तत्रापि प्रायः प्राणिनः पापप्रिया एव जवंति. कुशास्त्राणीति कुत्सितानि शास्त्राणि, येषु धर्म___ 15 व्याजेनापि प्राणिनां वधो वर्यते यथा वेदेषु, तथा यानि वात्स्यायनवशीकरणधातुर्वादादिशास्त्रा | णि, तान्यपि प्रायः श्रूयमाणानि पापमेव पुष्णति. कुमित्राणोति पापमित्राणि, तान्यपि पापेष्वेव प्रेरयंतीति. कुकलत्रादिपरिबद शति, कुत्सितः पापप्रियः कलत्रादिपरिवारः, तेन धार्मिकोऽपि बलादपि पापकर्मसु प्रेर्यत इति. कुश्रुतिरिति कुत्सितागमश्रवणं, तदपि प्राणिवधादौ प्रेरयतीति. कुमति. | रिति कुत्सिता मतिः, कुमतिरनर्थपरंपरावर्तिका, तयाप्यधर्म एव प्राणी प्रवर्त्यत इति. कुविद्येति कु. सिता विद्या साधनुर्वेदविद्यादिका, सापि पापप्रवर्तिकैव. कुत्सितो गुरुरिति कुधर्माचार्यः, सोऽपि व्याजेनाधर्ममेव कारयतीति, अत्यंतमुत्कटो राग इति सचेतनाचेतनवस्तुषु नितरामनिष्वंगः, स च पापहेतुत्वेन प्रसिक एव. एवं देषो मोहः कुग्रहश्च, नवरं देषोऽनिष्टवस्तुषु रोषप्रसरः, मोहः पुनर. | ज्ञानं ममत्वं वा, कुनहो यत्र कुत्रापि शोजनेऽशोजने वा वस्तुनि लमस्तत्र बघाग्रहत्वमिति. महा Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri.M.S.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 404