________________ धर्मः | तथाविधप्रामादौ वसतां पायो न धर्मप्राप्तिरिति. कुजातिश्चांमालकोलिकादिका, तत्रापि समुत्पन्नो का जंतुः प्रायः पापेष्वेव रमते. कुत्सिता गतिरिति नरकतिर्यक्त्वमानुषत्वकुदेवत्वलदाणा कुत्सिता ग. तिः, तत्रापि प्रायः प्राणिनः पापप्रिया एव जवंति. कुशास्त्राणीति कुत्सितानि शास्त्राणि, येषु धर्म___ 15 व्याजेनापि प्राणिनां वधो वर्यते यथा वेदेषु, तथा यानि वात्स्यायनवशीकरणधातुर्वादादिशास्त्रा | णि, तान्यपि प्रायः श्रूयमाणानि पापमेव पुष्णति. कुमित्राणोति पापमित्राणि, तान्यपि पापेष्वेव प्रेरयंतीति. कुकलत्रादिपरिबद शति, कुत्सितः पापप्रियः कलत्रादिपरिवारः, तेन धार्मिकोऽपि बलादपि पापकर्मसु प्रेर्यत इति. कुश्रुतिरिति कुत्सितागमश्रवणं, तदपि प्राणिवधादौ प्रेरयतीति. कुमति. | रिति कुत्सिता मतिः, कुमतिरनर्थपरंपरावर्तिका, तयाप्यधर्म एव प्राणी प्रवर्त्यत इति. कुविद्येति कु. सिता विद्या साधनुर्वेदविद्यादिका, सापि पापप्रवर्तिकैव. कुत्सितो गुरुरिति कुधर्माचार्यः, सोऽपि व्याजेनाधर्ममेव कारयतीति, अत्यंतमुत्कटो राग इति सचेतनाचेतनवस्तुषु नितरामनिष्वंगः, स च पापहेतुत्वेन प्रसिक एव. एवं देषो मोहः कुग्रहश्च, नवरं देषोऽनिष्टवस्तुषु रोषप्रसरः, मोहः पुनर. | ज्ञानं ममत्वं वा, कुनहो यत्र कुत्रापि शोजनेऽशोजने वा वस्तुनि लमस्तत्र बघाग्रहत्वमिति. महा Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri.M.S.