________________ 14 धर्मः | धर्मस्य बाह्यो हेतुः, यतः शोगनेषु कलत्रपुतादिष्वाझाविधेयतया सुखं धर्मः प्रतिपत्तुं कर्तुं च श. टीका क्यत इति. तथांतरंगहिषां मांद्यमिति, अंतरंगदिषो रागादयो ज्ञानावरणादिकर्माणि च, तेषां मां| द्यं मंदता प्रतनुत्वमित्यर्थः. तथौदार्य, उदारस्य नाव औदार्य दानरसिकत्वमित्यर्थः. पापजीरता पा पेभ्यः पापकर्मन्यो जीरुता सभयत्वं पापभीरता. सुनीतौ प्रीतिरिति, शोजना चासो नीतिश्च सुनी. तिः सुन्यायस्तस्यां सुनीतो प्रीतिः प्रमोदः, इत्याद्या एवमादयः, आदिशब्दादादिण्य सौजन्यपरोप कर्तृत्वौचित्यकरणत्वादिपरिग्रहः, बहवः प्रऋता धर्महेतवो धर्मकारणानि, इह च बुझिपाटवशुश्रूषा सुश्रुतिः, रागादिमांद्य, औदार्य पापजीरुता सुनीतिप्रीतिरित्येते सप्तांतरांगा धर्महेतवः, मानुष्यं सु. देशः सुजातिः सुकुलं सुरूपं दीर्घायुष्कमारोग्यं कल्याणमित्रसंसर्गः, पापमित्रविवर्जनं, सुकलत्रादिपरिबदश्चेत्येते दश बाह्या धर्महेतव इति श्लोकत्रयार्थः. अथाधर्महेतुनाह-तत्र कुदेश श्यनार्यदेशः, तत्राधर्म एव प्रवर्तते, न धर्मस्य नामापि झा. यते, अतः कुदेशः सर्वेशमपि प्राणिनामधर्महेतुरेव, एवं सर्वनाधर्महेतुत्वं जावनीयमिति. कुत्सि. | तो वास इति, यत्र बहवो मद्यमांसाशिनः पापिष्टलोका वसंति स कुत्सितो वासः, आर्यदेशेऽपि | Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.