________________ धर्मः / प्यापि न धर्म साधयितुमलमिति. तथारोग्यमिति, अरोग्यस्य नाव आरोग्यमिदमपि धर्मस्य बाह्य का निमित्तं, यतो दीर्घायुरपि जंतुः सरुक् धर्म कर्तुं न समर्थ इति. तथा बुधिपाटवमिति बुझेः प्रज्ञा. याः पाटवं ददत्वं बुझिपाटवं तीदणधिषणत्वमित्यर्थः, एतच्च धर्मस्यांतरंगमंगं, यतो दीर्घायुरपि नी. रोगोऽपि सद्बुधिविकलः प्राणी न धर्मकर्माणि सम्यकर्तुं पारयति. तथा कल्याणमित्रसंसर्गः, कब्याणं सुखं, तत्कारीणि मित्राणि, तैः सह संसर्गः संबंधः कल्याणमित्रसंसर्गः सदुपदेशदायिजन संपर्क इत्यर्थः. कल्याणमित्रसंग! हि धर्मस्य बाह्य प्रधानं कारणमिति. तथा पापमित्रवर्जनमिति, पापकारीणि मित्राणि पापमित्राणि, तेषां विवर्जनं परिहरणं पापमित्रविवर्जनं, पापमित्रसंगतो हि पापेष्वेव रमते, न धर्मकर्मसु, तत्संगपरिहारी तु विबंधकानावात् सुखेनैव धर्म प्रतिपद्यते, अतः पापमित्रवर्जनमपि बाह्य धर्मनिबंधन मिति. तथा शुश्रूषा श्रोतुमिना शुश्रूषा सदागमस्येति गम्यते. सुश्रुतिश्चैवेति, चैवेति समुच्चये, शोचना श्रुतिः सुश्रुतिः सम्यगागमश्रवणं. सुकलत्रादिपरिबद ति, शोजनानि कलत्राणि सुकलत्राणि, तान्यादिर्यस्य सुपुत्रसुमित्र घ्रातृसुखजनादिकस्य सुकलत्रादिः, स चादौ परिबदश्च परिवारश्च सुकलत्रादिपरिबदः, अयमपि / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust